पृष्ठम्:तिलकमञ्जरी.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मुदरदेशासीनमेदुरवराहमद्रिगहरम् , असावन्तरनिभृतान्तशरमः शर- सम्बनिकुरम्बः, इत्युपेत्योपेत्य सरभसमावेदयन्तमवधानदानेन विद- धानमनुचरगणं कृतकृत्यमुपसृत्य सत्वरकृतपणामः पुष्कराख्यो नाम करिसाधनाध्यक्षः स्फुटाक्षरमवादीत्--'कुमार, विरमतु विनोदैकफला तावदेषा गीतगोष्ठी । गरिष्ठमन्यत्प्रतिविधयं राजकार्यम् । अथ यामि- न्याधरमयामे वैरियमदण्डामिधानः प्रधानदन्ती दिगन्तरव्यापिना प्राणपथमुपगतेन प्रबोधितो मदगन्धेन सविधचारिणमरण्यवारणं रणा- यानुननननवबुध्यमानो निपुणमन्धकारसंपर्कादध्वन्यतय॑माणगतिरेख कठिनकर्करव्यतिकरकष्टसंचारमतिमहत्कान्तारं प्रविष्टः । दृष्टश्च दिन- करोदये पृष्ठतः पदानुसारप्रधावितैस्तत्प्रतिबद्धराधोरणगणैः । आरब्धश्च शिविरमानेतुम् , न तु कृतानेकयसैरपि परितो निवर्तयितुम् । तदेष यावनातिदूरं याति, दुर्गमम्बावनप्रदेशं न विशति, व्यालबहुले वा वन्यद्विरदयूथे न स्थिति बन्नाति, तावदादिश्यतां कोऽपि तद्हणाय साधनिकः' इति ब्रुवाणे तत्र हरिवाहनः क्षणमिव ध्यात्वा 'भद्र, न किंचिदादिष्टेनान्येन । वयमेव तं व्यावर्तयिष्यामः' इत्युक्त्वा सत्वर- स्तरुतलादुत्तसौ। शिविरनिक्षिसकमलगुमय तत्क्षणादिष्टपरिवर्धकबद्धपर्याणमषि- रुप प्रधानवाजिनमधिष्ठितापरवरवाजिपृष्ठेन वारंवारमभिमुखचळसाक्षुषा सिंहलेघरसुतेन सार्धमारब्धतत्कालसमुचितसंकथो यथासनविनियर्ति- तानुगायिमान्यराजलोकखोकपदातिबलपरिवृतो मुहुर्निशावृतं गजगमन- जन्तमावेदयता, मुहुर्मार्गभूमेः समविषमस्थानानि कथयत्ता, मुहु- विडीतैरवलसानुमिर्निरन्तरालतरूगहननिहुतं यातन्मदेशमुपदर्शयता, सहप्रसायिना महामानवगेण सूच्यमानमार्गोऽपिजवेनाटवीमगच्छत् ।