पृष्ठम्:तिलकमञ्जरी.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सर्वमण्डलप्रामाणामप्रिमो देवाग्रहारः । इदमतिस्निग्धसान्द्रसकलद्रुम- गहनमुन्मुखैर्मुनिमिरनुदिनमुदीक्ष्यमाणमार्गापतदतिथिवर्गमनादरमाप्य- सुन्दरखादुफलमूलकन्दै मत्रिणा सुरानन्देन निर्मापितं धर्मारण्यम् , इह करालकरिकुम्भास्थिकूटस्थपुटिततलायामचलपरिसरप्रान्तसीमनि समारब्धसमरकर्मणा प्रापितः प्रेतनगरमुत्तरदिगन्तदण्डनायकेन नीति- वर्मणा हणपतिः, इमामविच्छिन्नकुमकच्छलाञ्छिततीरदेशो तर- हिणीमुत्तीर्य युवराजसमरकेतोर्मुक्तिरितः प्रदेशादारभ्य पश्चिमेन सम- प्रोऽपि प्रामनगरपामो विलम्भके सेनान्यः कमलगुप्तस्य, इत्येवं च सर्वतो निवेद्य मानमण्डलविभागः सविभ्रम इवेतस्ततो भ्रमनुत्पाककल- मकेदारकपिलायमानसकलग्रामसीमान्तमातपक्लान्तकान्तारमहिषयूथानि- तस्फषितपल्वलोपान्तकृष्णागुरुतस्तलमविरलोदिनकुसुमगुच्छसप्तच्छद- विटपिभिर्बद्धविकटाट्टहाससमुद्विकासकमलाकरामोदवासिताशामुखभ्रम- न्मदमुखरालिमालमुत्तालशालिवनगोपिकाकरतलतालतरलितपलायमान- कीरकुलकिलकिलारावयत्रितपच्चिकयात्रमुच्छ्रितपत्रखण्डपुण्ड्रेक्षुवाटपर- पराभिरामं कामरूपनामा लब्धव्यपदेशं देशमाससाद । तत्र च प्रतिदिवसमधिकाधिकोपदर्शितभक्तिना प्राग्ज्योतिषाधिपेन प्रतिबद्धगमनः स्कन्धावारममुञ्चत् । आबद्धनिश्चलावस्थितिं च तं चार- पुरुषेभ्य उपलभ्य सर्वेऽपि सत्वरमुत्तरापथनिवासिनो दर्शनार्थिनः पार्थिवाः समाजम्मुः । उपनिन्युध निजनिजदेशजातानि जातप्रीतयः प्रधानानि तसै प्राभृतानि । प्रारब्धनवनवोपचारसंभृतप्रणयैश्च तैः प्रत्य- हमनुगम्यमानः खिग्धपत्रलतागुल्मगहनेष्वनेकताफळरसाखादजनित. नानाशकुनिकुलसौहित्येषु लोहित्योपकण्ठकाननेषु विचचार । विहरमा- णम यहच्छया तेषु तेषु खानेषु कृतावसानानेणकानरण्यमहिषान्म-