पृष्ठम्:तिलकमञ्जरी.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१ काव्यमाला लोकेन समुपजातबालातपसमागममिव राजमार्गतिमिरमुपदर्शयन्नाजगाम राजकुलम् । अक्तीर्य च द्वारि संभ्रान्तदौवारिककृतप्रणामः प्रविश्य परिवृतः प्रणयिना राजपुत्रलोकेन विलोक्य प्रदोषास्थानमण्डपावस्थितं पितरमुपास्य सविनयमास्यनिहितनिभृतेक्षणो मुहूर्तमुत्थाय गत्वाभ्यन्तरं प्रणम्य दूरानतेन शिरसा प्रतिदिवसमेव दर्शनाभिलाषिणी जननीमागत्य निजमन्दिरं द्वारादेव विसर्जितानुयायिसेवकजनस्तत्कालविरलपरिजन- प्रचारमप्रमत्तासशखिपुरुषशतपरिक्षिसमाहतैरिरक्षिमिनिरीक्ष्य सम्यक्म- वेश्यमानतत्कालसेवोपयुक्तकथकगाथकमायलोकमस्तोकचन्दनच्छटोप- सिक्तमसृणमणिकुटिममविरलप्रकीर्णविकचकुमुदेन्दीवरदलोपहार समार- ब्धशिशिरोपश्चारैश्चतुरपरिचारकैः सत्वरमपसारितान्तज्वलत्प्रदीपनिव- हमनिलसंपातेऽपि स्थैर्येण शिखायपातिनामपि पताकुलानामप्लोषणेन जनितमुग्धवनिताविस्मयैरकजलै लद्भिर्माणिक्यदीपैः समन्तादुत्सारि- ततमोवितानं वितानकावलम्बिभिरविरलैमल्लिकामुकुलदामभिस्तुहिनकर- मयूखैरिव श्यैतमादातुमन्तःप्रविष्टैर्जटालीकृतसकलक्षणमभीक्ष्णमापतता परिमलाकृष्टषट्पदकुलेन पर्यन्तोद्यानमारुतेन विस्तारितगवाक्षविन्यस्त- मणिभाजनविलेपनामोदं वासभवनं विवेश । तस्य चैकदेशे निवेशितमायतविशालं हंसविशदपच्छदपटाच्छादि- तमच्छजललवनाविणा सुधाधवलेन जाहवीपुलिनमिव फेनपुझेन जनि- तसांनिध्यं निद्राकलशेन शयनमध्यासीनः शयनसंनिहितासनासीनाभिर- नुवेलमाण चन्दनद्रवेण सान्द्रीकृतकरपल्लवस्पर्शसत्यामिरवनिताभिः संवाझमानचरणपल्लवस्तत्कालमन्याकुलेन चेतसा संस्मृत्य गन्धर्वकाला- पमुपजातविस्मयश्चिन्तितवान्-'अहो काप्बद्भुता तस्यायक्रसेनदुहितुः शरीरावयवशोभासंपत्चिर्यमात्रिभुवनातिशायिरूपापि तलतिकृतिरिय .