पृष्ठम्:तिलकमञ्जरी.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। साभ्यर्थनं ब्रवीमि । सविधवर्तिना दूरस्थेन संपत्संपोन विपदमापनेन वा त्वया नैष विसर्तव्यः सहास्माभिः क्षणमात्रमुपजातो वचनपरिचय: इत्युदीर्य दिव्याभरणवस्तुवस्त्रताम्बूलदानेन तसै प्रसादमुपादर्शयत् । उपानयच समरकेतुना खप्रयोजनसंबन्धमभिलिख्य तत्क्षणमेव समुप- नीतं लेखम् । अब्रवीच तमवधार्य---- 'गन्धर्वक, यासौ त्वया गन्धर्व- दत्ताभिधाना कुसुमशेखरनरेन्द्रमहिषी सुवेलाचलानिवृत्तेन काश्यां द्रष्टुमध्यवसिता तदीयदुहितुर्मलयसुन्दर्या रहस्युपेत्य सादरमयं समर्पयितव्यः' इति । अथ 'तथा' इति सोऽभ्युपगम्य दूरानतशिराः प्रणम्य हरिवाहन- मामाष्य च ललाटचुम्बिना पाणिसंपुटेन तत्समासन्नवर्तिनः समरकेतु- पुरःसरानराजपुत्राननुचरार्थितप्रसादप्राप्तवसुभूषणादिवस्तुकलापो जल- मण्डपानिर्जगाम । विसयोन्मुखद्वारस्थलोकावलोकितश्च विहगपतिपोत इव पवनवेलितोत्तरीयपल्लवप्रान्तपक्षतिरन्तरिक्षमुदपतत् । प्रस्थिते च तसिनगस्त्याश्रमालंकृतां ककुममारब्धतद्गुणसंकथः स्थित्वा क्षणं क्षोणी- पतितनयः खावासमगमत् । कृताहिकविधिश्च विनिविश्य विजने तमेव सर्वतोऽनवद्यमवलोकयन्विद्याधरराजपुत्र्या रूपातिशयमनयहि- वसम् । अवसिते च वासरालोके संगलत्तिमिरतया मन्दायमानरूप- दर्शनसामर्थ्या कथंचिततो विनिवर्त्य दृष्टिमुत्थाय च यथाक्रियमाण- मावश्यकं सांध्यमन्वतिष्ठत् । उपस्थिते च प्रदोषप्रतीप्यकृतसपर्याणां द्विजन्मनामाशिषमारुन च सपर्याणां मकरिणी करेणुघण्टारवश्रवण- गत्वरेण सत्वरं प्रधावता निजगृहेभ्यो गृहीतासिकुन्तकार्मुकेण पदाति- सान सनायीकृतपुरोमागः पवनविलुलितपुलकाकारस्थूलचूलानाम- शेतः प्रज्वलन्तीनां दीसिकानां कनकरेणुकपिलेन प्रसर्पता निरन्तरमा-