पृष्ठम्:तिलकमञ्जरी.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिल्कमारी। च्छलादुपरि संनिविष्टाष्टमीचन्द्रशकलस्य मुखसरोजस्य म्लानशडया बालदिनकरेणेव संयोजितमात्ममण्डलैकखण्डमखण्डताम्बूलोपयोगबद्ध- बहलरागमधरपल्लवं दधानः, धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजविराज- हंसमण्डलः, शशिबिम्बदर्शनेऽपि मुकुलितान्युपहसन्निवापानिर्गतेन क्षीरशुचिना चक्षुषः प्रभाफ्टलेन मार्गवापिकापुण्डरीकवनानि पट्टांशुकोष्णीषिणा सदृशवर्णतया कूजितानुमितपरिमलालीनषट्पदकुलेन विचकिलमालभारिणा केशभारेण आजमानः, यौवनोपचितसर्वावयवेन प्रांशुना विशदेन पथ्येन सावष्टम्भपदनिक्षेपपिशुनितान्तःपौरुषावलेपेन पलघुवेत्रकरण्डिकाकोडनिहितकतिपयताम्बूलवीटकसनाथां दक्षिणेतरां- ससंसिनीमजसमुजदण्डदोलनचलाचलामुस्कृष्टकपटपसेविकामनतिलम्बा बिनता खाधेनुकामात्रशस्त्रपरिग्रहेण पुरुषेणानुगम्यमानः, कृतोपसर्प- णश्च द्वारभूमावुत्थाय सत्वरमाकारितः प्रतीहार्या प्रविश्य सरभसममि- मुखप्रहितसप्रसाददृष्टेः कुमारस्य प्रकटितादरः प्रणाममकरोत् । आका- रसौन्दर्यातिशयदर्शनोपारूढप्रीतेश्च तस्य किंचिदुच्चोच्चारिताक्षरमेहीति कृतसंभाषणस्य समीपमुपसर्प । निर्दिष्टसमुचितासनोपविष्टश्च दृष्टा राजसूनोरधाकृतसकलसुरसिद्ध- विद्याधररूपमाधुर्यमसौन्दर्यमुपजातविस्मयः परममत्तः परितोषमुद- वहत् । अभिमुखमहितसस्पृहेक्षणेन च स्तिमितमवलोकितस्तेन कृत- पुण्यमात्मानममन्यत । खित्वा च कंचित्कालमुपरतवचाश्चित्रपटनिहितनिश्चलनयनमवनी- पालतनयं विनयवामनशिराः शनैः पपच्छ-'कुमार, अस्ति किंचि- दर्शनयोग्यमत्र चित्रपटे रूपम् । उद्धृतरूपः कोऽपि दोषो वा नातिमात्र प्रतिभाति । अयाप्यनुपजातपरिणतिवित्रविद्यायां शिक्षणीयोऽहमखिल