पृष्ठम्:तिलकमञ्जरी.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमजरी। दृष्टः । पृष्टा च तेनाहमन्तिकोद्देशमागता समुपविश्य द्वारि दर्शितादरेण–'सुन्दरि, क एषः, कस्यात्मजः, किमभिधानश्च राजपुत्रो यस्य विधृतातिरुचिरवेषोऽयमितस्ततः संचरति बायोऽप्यनुचरवर्ग: इति । निशम्य चेदं नूनमद्यैवायमन्यदेशागतोऽन्यथा नैवं यदृच्छया पृच्छतीति चिन्तयन्या मया प्राञ्जलमेवोदितम्-'प्रातः, शृणु। निवेदयामि । एष निःशेषमारतवर्षविख्यातगुणसंपदखिलभूपालवृन्द. वन्दितपादारविन्दयुगलः सकलविपक्षराजराजयक्ष्मा राजलक्ष्मीनिवास- जामकमलखण्डस्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीव्रमन्मथोन्म- दाभिरखिलदिभुखख्यातरूपसौभाग्यसंपद्भिर्दीपान्तरमहाराजकन्यकाभि- स्नुदिवसमपहार्यमाणचित्रफलकारोपितविद्धरूपो रूपतुलितनलकबरश्च- तुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेरैश्वाकक्षोणिपालकुलतिलकस्य त्रैलोक्यनाथेन भगवता पाकशासनेनाप्यनेकशस्त्रिदशसंसदि लाधित- महिनो महाराजमेघवाहनस्य निशिरश्छेदसाहसप्रसादितराजलक्ष्मी- वरप्रदानलब्ध एकसूनुर्नृत्यगीतचित्राविकलशास्त्रपारदृश्वा हरिवाहनो नाम कुमारः। क्रीडार्थमिदमुद्यानमागतः सविध एवास्य मार्गतरु- शास्त्रान्तरालेन विरलोपलक्ष्यमाणरक्ताशुपताकस्य कुसुमायुधवेश्मनः कल्पितमनल्येन परिगतं चूतखण्डेन जलमण्डपमध्यास्त । प्रस्तुत- विचित्रकथाविनोदं चैनमागत्यागत्य नगरनिवासिनो वैदेशिकाध लोकाः कलासु शाखेषु शिल्पेषु च प्रकाशयितुमात्मनो विचक्षणतामनुक्षणं पश्यन्ति । यदि च कौतुकं प्रयोजनं च दर्शनेन ततस्त्वमपि सको भवानुमवभूयसः कालादविकलं जन्मफलम् । अहमेव गत्वा दर्शयामि द्रष्टव्यलोकदर्शनाधिकारनियुका महाभागम् । इत्युके मया प्रीति- विकसितेक्षणः स क्षणं ध्यात्वा गदितवान्–'वामिनि, किमप्यान-