पृष्ठम्:तिलकमञ्जरी.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। श्रीधनपालविरचिता तिलकमारी। सवः पातु निनः कृत्वं समीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैकजन्तोप्तिं अगत्रयम् ॥१॥ प्राज्यप्रभावः प्रभवो धर्मस्यास्वरजस्तमाः। वदतां निवृतामान आयोऽन्येऽपि मुदं जिनाः ॥२॥ दिशतु विरतिलामानन्तरं पार्थसर्प- समिविनमिकपाणोत्सदृश्यानलक्ष्मीः। त्रिजगदपातापत्कर्तुमाताधरूप- द्वय इव भगवान्वः संपदं नामिसूनुः ॥ ३ ॥ ध्वानेनामृतवर्षिणा अवणयोरायोजनं ग्राम्यता मिन्दाना युगपद्विमिनविषयं मोहं हदि प्राणिनाम् । आधे धर्मकथाविधौ जिनपतेराबस्य वाणी नृणां वृन्दैत्यदपूर्वविलयरसैराकर्णिता पातु वः ॥ ४॥ अन्याजगन्ति पुरुषोत्तमनामिस्ते- देवस्य वक्रकमलोदरमावसन्त्याः । धौतेव दन्तकिरणप्रकरण मूर्ति- देच्या गिरामधिपतेः शरदिन्दुगौरी ॥ ५ ॥ 1. 'सामी पति भवेत