पृष्ठम्:तिलकमञ्जरी.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाका। प्रसरतातिसंनिहितमुखरमणिनू पुरखनेन प्रभासंतानेन श्रूयमागराजहंस- रखमाकाशकमलिनीवनमिवोद्विकासमुपदर्शयन्तीम्, अङ्गुलिप्रणयि- परागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः समन्ततः प्रसरन्तीमिरमिन- बातपताम्राभिरदिनसमयूखलेखासंततिभिर्दाशरथिशरकृशानुकर्शितस्वि- पामुदधिविद्रुमलताक्नानामुज्जीवनाय कुडमरसवारिकुल्यासहसाणीव प्रवर्तयन्तीम् , अच्छकुमरसपिञ्जरेण मसृणमाणिक्यबलयश्रेणिना जलाकाण्डयुगलेन गिरितटाघातकुण्ठितमणिप्रतिममनाकरिकलभदन्त- द्वितयमाक्षिपन्तीम् , उभयथापि परिमण्डलोरुणा द्विधापि निबिडकक्षा- पन्धबन्धुरेण नितम्बिना जघनबिम्बेन प्रयत्ननिवसितमप्यदृश्यत्वाद- विद्यमानकल्पं कल्पपादपांशुकं कलयन्तीम् ; आच्छादितोदरवलित्रयस्थ हसितहारीतपक्षहरिनिमः कञ्चुकाप्रपल्लवस्य चञ्चलतया प्रतिक्षणमवेक्ष्य- माणविपुलनाभिमण्डलाम्, प्रसूततनुतरापर्यायोरिक्षप्तपद्मिनीदलोप- लक्ष्यमाणसुकुमारावामिवोधाननदिकामनन्यजनिवासवेश्मनो जपन- मण्डलस्योपरि परिस्फुरन्तीम्, आयतारुणां नामिचऋचुम्बिनो हार- नायकस्यांशुलेखां विनमपताकामिव रोमराजिमरकतदण्डिकाशिस्वर- समामुद्वहन्तीम्, मेरुमत्सरिणा दूरदर्शिताभोगसंक्षोभितसुरासुरेण विन्ध्यगिरिणेव प्रतिदिनं प्रवर्धमानेन स्वनमरेण निरुध्यमानवदना चन्द्रासोकाम् , अचिरावतीर्णेन निर्भरमदभृता यौवनवनगजेनेव दूर- विक्षिप्तस्स लावण्यपयसो वीचिवलयैरिव सबुहुदैरविरलपत्युप्तवजोप- गणैः कनककरणैरविष्ठितकोमलप्रकोष्ठकन्दलाम्, सुदर्शनोपेतेन बैकुण्ठेनेव कण्ठनालेन तुलितशाम, प्रकटितादप्रविप्रमेण प्रथम- यौवनावतारमरुता तरलितायतापातरन्योरन्तःसूचारुतारफयोः क्षीस धवलमोरीक्षणमघनदीप्रवाहयोर्जलापारवालकमिवोच्चलितमच्छमुक्रा