पृष्ठम्:तिलकमञ्जरी.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। र्विस्मृताः, कल्पलता इव पारिजातजन्मभूमिमवलोकयितुममरकान- नादागताः, दीरितीरिवास्तसमये गभस्तिमालिनो विगलिताः, कुलिशार्चिष इव सपक्षपर्वतान्वेषणाय समुद्रमायाताः, कनककमलिनी- मृणालिका इवानिर्वाणसुरवारणकवलवानार्थमिन्द्राधोरणैरुपसंगृहीताः, समुद्रजलदेवता इव प्रभातमारुतोद्वेगादातपं सेवितुमुत्थिताः, हस्त- दीपिका इव धनदाधिराजस्यावचूलरशमालिका इव नभस्तलवितानकस काश्चित्सुवर्णचम्पककलिकासवर्णाः काम्धिदसितोत्पलदलश्यामावदात- विषः कस्तूरिकातिलककलकितैराननेन्दुभिः शतचन्द्रमिव गगनतल- मादधानाः, विकासिभिर्नयनविक्षेपैरुच्छलच्छफरसहस्रानिव सागरोहे- शानुपदर्शयन्तीः, आशामुखव्यापिनामुखामोदेन प्रवृत्तामृतमथनमिव तं प्रदेशमादधानाः, विलेपनपरिमलेनान्यमिव पारिजातोद्ममावन्वतीः, आमोगशालिभिः पयोधरोत्सेधैः पर्वतमयमपरमिव सेतुमासूत्रयन्तीः, विनमावलोकितैरुदधिमिव मर्यादालङ्घनमध्यापयन्तीः, भूविश्रममन्म- मिव धनुर्वेद शिक्षयन्तीः, अखिलजगदाक्षेपकारिरूपाः कन्यका झगित्यद्राक्षम् । तासां च मध्ये शब्दविद्यामिव विद्यानाम्, कौशिकीमिव रसवृत्तीनाम्, उपजातिमिव छन्दोजातीनाम् , जाति- मिवालंकृतीनाम् , वैदर्भीमिव रीतीनाम् , प्रसत्तिमिव काव्यगुणसंपदाम् । पञ्चमश्रुतिमिव गीतीनाम् , रसोक्तिमिव भणितीनाम् , अधिकमुद्रास मानाम् , अबहुदिवसोपारूढयौवनामूर्धस्थिताम् , आसन्नवेत्रधारीस्कन्ध- विन्यस्तवामहस्तकिसलयाम्, उभयतः सलीलमुबूयमानचामरकला पाम् , अवलम्बमानस्थूलमुक्ताफलावचूलेन जलधिफेनपटलेनेव परस्परानु- लमं विगलय्य बिन्दुना गगनमुस्पतितेन श्वेतातपत्रेण वारितातपाम् । अशोकतरुपल्लवातामतलस चरणपाजयुगलस्य विलासचलनेषु सर्वतः