पृष्ठम्:तिलकमञ्जरी.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कोटरकुलायशायीनि पारापतपतत्रिकुलानि शहारमुखरितमण्डपद्वार- देशानि च सूचयन्त्यवचूलकुसुमलजां प्राचुर्यमप्रतश्चर्यमाणानि चञ्चरीकचक्रवालानि क्रीडारसाक्षिप्तेन च कुर्वता व्यात्युक्षीमितस्ततः कनकर्मुजनलोकेन क्षिप्तमेतान्यपि क्षरन्ति विरलविरलैर्विन्दुमिः कुङ्कुमारुणं केलिपुष्करिणीनां वारि प्राकारमूलमरकतपणालानीति व्याहरत्येव तस्मिन्नकस्मादग्रतो दिगन्तसी तर्पयन्निव सुधारसस्रोतसा श्रुतिविवरमप्रचक्षुनिश्चलधृता|पयुक्तशैवलपवायुगपदावलितकण्ठना- लमाकर्णितः, सोत्कण्ठैरायतनव्यापी कलहंसैः सत्वरोपसृतवेलासरि- सारसरसितसंमिन्नेन विस्तारितः, तारेण जघनपुलिनसारसीनां रसनानां सिञ्जितेन दोलायमानभुजलतोल्लासितेन प्रबलीकृतः, प्रतिवेल- विघटमानसंनिवेशानां कनकककणानां क्वणितेन मेखलागुणस्खलन- विशृङ्खलेन मुखरितः, वल्गदुचकुचमण्डलान्दोलितानामायामिना मुक्ताहाराणां रणितेन तारतरोच्चारेण गतिरभसविच्युतानामासाथ सोपानमणिफलकमावद्धफालानां सीमन्तकालंकारमाणिक्यानां जववद्रण- जन्मना खाकृतः, खनसंतानेन नलिनताडिततत्रीन्पनिकलेन च चहलितः, विलोलकुसुमापीडहेलोत्पतितानां गुञ्जतां वियति बद्धमण्ड- लानामलिगणानां गुंकृतेन प्रत्यासन्न एवं प्राकारान्तरितदर्शनस्य प्रतिक्षणमधिगताधिकाषिकव्यकीनां मधुरगम्मीरेण च रणपातधम- घमारवेण संवर्धितः, सविधमागच्छतः सोपानसंक्रमेण स्लैणस्य महणतारो नूपुराणामुषचार झात्कारः । तदनुसार हितलोचनश्च पुरः प्राकारशिखरे पुखीभूताः, नातिदूरवर्तिनीरतिमाखरतया कार्तखरपताका इस पातालादुधतरविरमस्सोल्लसिता विद्युत इबोदधिजलमवगाहमानै नरपषनेभ्यो विश्लेषिताः, दिन्यौषधीरिख, मनोस्थितन धन्वन्तरे-