पृष्ठम्:तिलकमञ्जरी.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। विकसितानि संतानकमभृतीनां पुण्यपादपानां कुसुमानि । पानीयं च निर्झरादानय सादु येन संपादितपाणिपादशौचाः प्रविश्य पश्यामः पूजयामश्च भगवन्तमन्तःप्रतिष्ठितमस्य देवतायतनस्य देवम् । अत्र हि विलोकिते साक्षादभ्यर्चिते वहस्तेन स्तुते च परमया भक्त्या महार्थाभिः स्तुतिमिरेषा विशेषतो नः फलवती भविष्यति यात्रा' इति । स एवमुक्तो विहस्स मां प्रत्यभाषत–'कुमार, सर्व संपद्यते । किं पुनरिदं विज्ञापयामि । कथमिह प्रवेष्टव्यं यत्रावदिदमवलोक्यते पुरस्तादस गोपुरप्रतिबद्धमम्बरोचम्भिना मणिस्तम्भतोरणेन तिरस्कृततरणिरथसंचार द्वारमनेन योऽवतारः स दूरमुभयतः प्रसृतेन टइच्छिन्नपर्वतकटक- सजिना प्राकारेणैव वारितोयानि त्वस्य पार्श्वतः संभवन्ति प्रतोलिकासु झुदद्वारिकाणि तान्यपि नमस्तलनिर्विशेषमित्रस्यैव प्राकारस्य प्रकर्ष- प्राप्तेन खच्छतागुणेन दुरुपलक्षितां नीतानि । तदेतदधुना प्राप्तकाल- मव खिताः प्रतिपालयामः । क्षणमात्रं यावदस्माद्देवतायतनात्कोऽपि भूगोचरः खेचरो वा निर्याति । योऽसभ्यमस्मिनवतरणमार्गमुप-- दिशति । अस्य पावश्यमभ्यन्तरे केनापि भवितव्यम् । अचिरनिर्व- तयात्रोत्सवं हीदमुद्भाव्यते लिझैः। तथा अत्र तुझत्त्वादधिकसंसृज्य- मानसमीरणेष्वपि द्वारतोरणेषु सान्द्ररुचयश्चन्दनप्रवालचन्दनमालाः मत्यमरचितामिश्धीनांशुकपताकाभिः पल्लवितशिखराणि चामीकरचक- दोलायत्राणि गुणनिकाप्रासादस्य च पृष्ठवेदिकायामिन्द्रनीलमय्या- मासादितपकटपरभागानि पिशुनयन्ति वारसुन्दरीहन्दस्य रासविनाम- अमणममिनवमम्लानयावकाराकानि पदमुद्रापरिपाटिमण्डलानि प्रतक- भास्फालितानां च वादित्राणामारषेण बिद्रावितानि त्रासादनास- स्वासाशिलास कृतसितीनि नाचापि निकटीमवन्ति शिखराम