पृष्ठम्:तिलकमञ्जरी.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमान। समन्ततः सुकृतकर्मणा निर्मापितमिदम् । अस्य हि प्रारम्भसमये प्रवर्तितः प्रथममादरात् तेन संख्यातीताना विश्वकर्मणां सर्गनिर्माणाय भगवान्म- जापतिः। तदनु गत्वालकापुरीमाबद्धवर्मणा रणपराजितस्य मनुष्य- धर्मणः कृतं कात्स्येन कोशापहरणम् । अथ कदर्थितत्रयविंशत्रिदश- कोटिना समूल एवोत्पाटितः सुरशैल इति निश्चयो मे । नकविश्व- कर्मसमारब्धकर्मणा प्रकारान्तरोपार्जितधनेन स्थानादन्यतः समाहृत- मणिशिलादारुणा कारयितुमतिभूयसापि कालेन कीर्तनमीदृशं शक्यम्। संके(श) चात्र निष्पाद्यमाने त्रिदिवशिल्पिनाममीक्ष्णमतितीक्ष्ण- कोटिभिष्टधिकाभिस्तक्ष्यमाणाभ्यः शिखरमणिशिलाभ्यः समुच्छलितानि यानि स्थूलशकलानि तैरेव लम्भितो रखाकरामिधानं लवणसिन्धुः' इति चिन्तयत्येव मयि तत्कालसत्वरकैवर्तरभसपेरितां क्षणेनैव दक्षिणामायतनप्राकारभित्तिमाससाद नौः । आक्रम्य च क्रमेणातिरमणीयमस्याः प्राकारभित्तेः पर्वतनितम्बसजिनं पूर्वमागमक- सितायां नावि तत्र क्षणमात्रमतिवाहिताध्वखेदो दिव्यदेवतायतन- दर्शनप्रीतमनसमदृश्यमानुषप्रचारेषु मदमसविविधपक्षिकुलबद्धकोला- हलेषु नित्यविकचदेवठ्ठमवनामोदयासितदिक्षु रत्नकूटाद्रिकटकदेशेष्वनु- झणक्षिसविसयसेरलोचनं तारकमबोचम्-'सखे तारक, लहितो निर्विनमेवारमामिरेष जलनिधिशैलान्तरालवर्ती सर्वद्वीपसायात्रिकाणाम- मार्गो मार्गः । समानान्ता सुखेन दिव्यजनसंचारपूतेयं भूमिगोचरा- माममिभूमिः । मासादितमिदं सर्वसुन्दरपदार्थानामपिठानं सामम् । भक्योकि लोकत्रयतिलकमेवत्सकलकौतुकानामायतनम् । सर्वथा पुष्पमाजोपयम् । जातं जन्म सफलम् । उविष्ठ पूर्णम् । अनुविध सांप्रत कालोचितं रामुपसत्य पर्वतनितम्बादितः समाहारमा