पृष्ठम्:तिलकमञ्जरी.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। १५५ रेकादात्मकरतलस्थितवदवलोक्यमानापरभागावखितपदार्थजातेन शुद्ध- जातिस्फाटिकनिर्मितेन स्फुटस्फातिना प्राकारमण्डलेन कुण्डलितममल- प्राकारमित्तिलमैः प्रतिबिम्बकैरिव निजैरनिलवेलितपताकापल्लवतया प्रासुमुन्नतिप्रकर्षमारब्धसेवासमुचितोत्तरीयाश्चलवीजनैरमरगिरिशृङ्गरिव सर्वतः परिवृतं हिरण्मयैः सुरप्रासादैः छन्दोविचितिशास्त्रमिव बृहत्या जगत्या प्राजितं युगान्तदिवसमिव विलसदनेकरूपकालिकान्तं हेमन्तमिव समासन्नशिशिरवातायनालंकृतं प्रौढवादिनमिवातिविषमपत्र- भजविस्तापितप्रेक्षकजनमनेकमाणिक्यखण्डखचितकाश्चनशिलासंघातमेकं दिव्यमायतनम् । उपजातविस्मयश्च विस्मयनिमेषनिश्चलेन चक्षुषा तदवलोक्य सुचिरमकरवं मनसि—'फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भवितव्यम् । अमिमते वस्तुनि दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् । अनुकूलविधिविहितसाहायकस्य साहसिकस्य सर्वदा शस्यसंपदि वा नीतिरनीतिरपि फलति । येन सकलबुधजनोपहास- पात्रमेषोऽपि यात्राविधिरीडशस्य मे निर्वृतिलाभस्य कारणं संवृत्तो यद्यपायमीरुतया नीतिमनुसरनाहमेतां भूमिमागमिष्यम् । कथमिदं कथापयोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवादं प्रासादरत्नम- द्रक्ष्यम् । यदवलोकनेनाद्य विनिवृत्तमिवाहादकरपदार्थदर्शनकुतूहलं दृष्टेरुपरत हवाद्भुतकथाकर्णनादरः कर्णयोर्नृत्यतीव हृदयमन्तः प्रहर्षेण पुण्यभाजो जगति यैः परित्यज्य राज्यमपि गृहीत्वा पारिवाज्यमफि मुक्त्वा फलमूलमयमाहारलेशमपि विसच दुःसहं वनवासक्लेशमप्यङ्गी कृत्य बान्धवसुहृद्वियोगमपि प्राप्य पक्षिजातियोगमपि कृतसितिभिरत्र काल प्रेर्यते । वन्धवैभवः स कोऽपि भगवान्देवो वा दानवो वा येन