पृष्ठम्:तिलकमञ्जरी.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिककमारी। वारिदानामन्तरालेन नीयमानैरनुभूतधूलीपटलम श्रूयमाणमुखरखुरपुटार बमतिवल्गुवल्गतिः स्वभावचञ्चलैः प्रधानवाजिमिरुपमाननायकमदृश्य- मानहरितच्छायामण्डलेश्वलद्भिरुद्दण्डैरातपत्रखण्डैरमिनवातपसलिलनि- झरे नमःसरसि मूलमागनि ननलिनीपलाशप्रकराणि पङ्कजवनानीव संचारयमाणमचिरांशुतेजःस्तबकचन्द्रकिवैरिन्द्रनीलकान्तिभिः तरुणजल- दैरध्यासितोर्द्धकदलिकाशिखरेषु समुच्छृतोद्दण्डमायूरातपत्रेष्विव द्विरव- सारिसदनेषु निद्रायमाणकुमारमच्छिन्नसंतानपवनप्रसारिताभिरतिभाख- रतया दिवापि प्रेहदुल्कादण्डमिव व्योम दर्शयन्तीभिः कल्पतरूरना- शुकवैजयन्तीमिः समन्ततो ज्वलद्रथविमानकेतनमुदारनेपथ्यधारिणा गृहीतनानाप्रहरणेन विद्यानुभावसिद्धत्वाद्तेरकृतपदविक्षेपमग्रतः प्रस- र्पता समपादस्थितेन पदातिसंदोहेन कृतकलकलं पृष्ठतश्च वरकरेणुका- रूढामिरुपरिघृतकुन्दधवलातपत्रिकाभिः पुरः प्रधावमानकनकदण्डोड़- मरमायूरच्छत्रमण्डलामिरुभयतः प्रचलितभुजलतारनवलयेन वाराण- नाजनेन सलीलमुद्दयमानचामरकलापाभिराप्रपदीनचीनकञ्चकावच्छन्न- वपुषा निजनिजवाहनाधिस्टेन वृद्धान्तर्वशिकसमूहेन सर्वतः परिवृता- मिरालोहितापातर मन्दतारकापरिस्पन्दैर्लोचनारविन्दैरनुभूतदीर्घर- जनिजागरामिरिव विभाव्यमानाभिरलम्बितालकश्रेणिभिरलप्तललाट- तिलकैरम्लपितोष्व(छ)मुद्रामककैराननेन्दुमिरसंपादितमनोभवाज्ञाभिरिन शायमानामिः प्रधानावरोधासुन्दरीभिरनुगम्यमानमनतिरिपरिवारपरि- च्छद चलितमम्वनात वेलानेः खेचरनरेन्द्रान्दमद्राक्षम् । रा चामतसं प्रमाराशिमत्यन्तदुराकान्तं बापतन्तमाभिमुख खेचरकोषमुलसचिवमणिः प्रवर्तय पुस्खामावमिति नियुज्य वार १. एमियो एक्स वसामय निमाविमल