पृष्ठम्:तिलकमञ्जरी.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गुलाफलेषु, अङ्कुरित इव राजशुकचक्षुकोटिषु, पल्लवित इब कमा- कुचूडाचक्रेषु, मञ्जरित इव सिंहकेसरसटासु, फलित इव कपिकुटु- म्बिनीकपोलकूटेषु, प्रसारित इव हरितालखलीषु, क्षुल्ल इव शबरराज- सुन्दरीसान्द्रनखदन्तक्षतेषु, राशीकृत इव पनरागसानुप्रभोल्लासेजु, निपतति सति पयोधिमध्यशिखरिणां शिखासु, बन्धूककुसुमस्तबकमासि बालातपे जाते स्फुटालोके जगति, किंचिदुपशान्तचिन्तासंवरः पुरताचक्षुरक्षिपम् । अथनातिदूरदरीभृतस्तस्व परिसरादुन्जिहानं वात- धूलीपटलमिव विलुलितं वेलानिलेन, समन्ततःसमुद्भासितनभोमार्गमर्ष- रमाञ्जलिमिव क्षिप्तमुदयसंध्ययोः सागरेण, कचिद्विद्रुमरसद्वारुण- रागम् , कचित्तरूणहारीतपक्षहरिताभोगम, कचित्कर्णिकारकुसुमपुल- पिञ्जरसन्निवेशम्, कचिइलमानकृष्णागुरुधूमधूसरोद्देशमतिमावरतया दुरालोकमाकुलाकुले क्षणैरुच्छायसर्वैः समकालमौर्वानलार्चिःशया निभालितं भालतदविनिहिताग्रहस्तछत्रकैः कैवतैः संवर्तकालसंध्या- सदृशमत्यद्भुतं प्रभाराशिमपश्यम् । दृष्ट्वा चोपजातकौतुकः किमेतदिति वितर्कयनेव तस्मादमण्डला- दिव मयूखनिवहमेकहेल्या विनिर्गतमागच्छदभिमुखमाकाशमार्गेष संतानकनमेरुमन्दारकुसुमप्रायशेखरं हरिचन्दनरसमायारागं कल्प- द्रुमांशुकमायनिक्सनमनेकदिव्याभरणभूषितमाभरणमणिकिरणप्रभास-त पितेन प्रसर्पता सर्वतस्तप्ततपनीयवाकारेण देहयुतिमाग्मारेण पिछली- कृताखिलदिगन्तरालं सदावानलमिवान्तरिक्षमादधानमुज्वालदावानलागु- पदग्धसामेन जलनिभिवेलाबनान्यपहाय युगपल्लभाबिसेन प्रतो बहता विलेपनामोदाकटेर मलिहां पटलेन पवारमादिमिल्लीबमान- मतिमार्गमावराकारलौरिखासकराच्यासर्वपरिकाराव पर