पृष्ठम्:तिलकमञ्जरी.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। मुन्नमयति सति व्योनि, विनिद्रशकुनिकुलबद्धकोलाहलास जलनिधि- प्रबोधमजलानीव गायन्तीषु वेलावनावलीषु, मार्गशैलजकृतविश्रा- मेष्वाहारान्वेषणाय द्वीपान्तराणि प्रथितेषु समुद्रोदरनिवासिषु विहङ्गेषु, पहमलिनतनुषु कौपीनमात्रकर्पटावरणेष्वरुणलुण्ठिततिमिर- पुरलोकेष्विव समाश्रयत्सु वेलानदीपुलिनानि जालिकेषु, मुहुः स्पृष्टशैवलमताने मुहुरामृष्टचन्द्रकान्तमणिदृषदि मुहुर्मुदितफेनपटले, मुहुराश्लिष्टसलिलवीचिसंचये संचरति वडवामुखानलसंपर्कजाततीव्र- संताप इव मन्दमन्दमौदन्वते मरुति, मुक्तमसृणमणितटीशय्येषु सविनममश्रमूकुलप्रभवाभिः करेणुमिरुपनीतसरसलबङ्गपल्लवकवलेषु सुवेलमेखलासु खेलस्सु वामनदिनागवंशजेषु गजेषु, सर्वतः प्रसृतताप- सामिहोत्रधूमान्धकारे कलशयोनिप्रसादनायातविन्ध्यशलालिङ्गित इवो- पलक्ष्यमाणे रोहणगिरौ, प्रविष्टारुणलोकस्तोकतरलितद्वारपालवैता- लेष्वसुराणां देवतार्चनारम्भपिशुनमपूर्वसौरमं दिन्यकुसुमघूपामोदम्, उगिरस्सु विवरेषु पातालचन्दनगुमोपवनक्रीडारागिणीभिः पन्नगागना- भिरपतन्तीभिः, अलभ्यान्तरेषु रसातलमलयान्तरालमार्गेषु, प्रभात- मारुतापूरितरणन्मुखरपुलिनशङ्खमाले दलितशुक्तिमुक्तास्तबकिततीर- भुवि जडितजलमानुषाध्यासितसबालातपतटे द्रवीभूतशावरतिमिर- विश्रममूर्मिविस्तारमुपसंहरति, मत्सुखप्रचारार्थमिव चन्द्रास्तसमयवि- द्राणतेजसि तरङ्गिणीनाथे, दिवस एव कृतयुगावतारे, तिमिरसागरा- दुन्ममां मेदिनीमिव द्रष्टुमुदयादिशिखरमधिलढे सहसदीधितौ, शनैः शनैश्च संधुक्षितसूर्यकान्ताश्महुतभुजि मन्दितेन्दुमणिनिर्भरस्पन्दे निष्प्रमीकृतदवदहनतेजसि, विस्तारिततरुणतरुलतापल्लवलावण्ये मुकुल छितोलकचक्षुरालोकसपदि विकासितदुरीगृहद्वारोदरे प्रकीर्ण. .इन