पृष्ठम्:तिलकमञ्जरी.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। किमित्यचिन्तितात्मविनिपातदुःखेन शिखरिणेव कुलिनपासमीरुणा संचरदनेकदुष्टप्राहदुरवगाहो महासमुद्रकुक्षिरवगाढः । किमनिवारिते- न्द्रियवृत्तिना बालतपखिनेव निष्फलोऽनुभूतः शीतवातादिबनित: कायकेशः । कुतो ममेदमनुपदिष्टमशिक्षितमनभ्यखमचिन्तितमेवाब चापलमाविर्भूतम् । अहो चलखमावता चित्तपरिणतेः, अहो विकारबहुलता तारुण्यागतेः, अहो दुःखदायकस्वं सुखाभिलाषा- णाम्, अहो व्यसनदानवैदग्भ्यमनधीनतायाः, महो कार्यपरिणति- विचारविद्वेषो दोंदेकविलसितानाम्, अहो मतिविपर्ययप्रदान- तात्पर्य दैवपातिकूल्यस्थ, तस्य तादृशस्य तातपयनस, तस्य विद्या- भ्यासस्य, तस्य नीतिशास्त्रश्रवणस्य, तस्स हेयोपादेयतत्त्वपरिज्ञानसा, तेषां वृद्धोपदेशानाम्, तस्या विदग्धजनसंगतेः, तस्य च निसर्गसिद्ध- स्पेन्द्रियवर्गसंयमस्य कीशो विपाकः संवृत्तः । किमिदानीमस पृच्छतः प्रतिवचनं प्रयच्छामि, किं कर्तव्यमुपदिशामि, खयं च कि करोमि । कथमयमवश्यमारब्धं मया निवर्वोढव्यमिति बदनिश्चयेनापि निरवधौ पयोधावनवधारितायां गन्तव्यमावनिधिते दृष्टव्यवस्तुदर्शने केशायासलाभाय वराकः पुरः प्रवर्तयितन्यः । कथं च गमनं निवारयतः पूर्वमस्य वचनमनाइतमिदानीं ना मन्तव्यम् । कथं चास्थिरखमावतया सरमसप्रथावितेन भूमिनियतीमागत्य भममनसा वीरादर्शिशानिनेव पश्चामिवर्तितव्यम् । निवृतेनापि कथमयमनक- विकटावर्तशतसंकुलः सर्वतो विश्वरूपचारैर्दुष्टजलपरैः परे पदे प्रस्ललितयानपात्रगतिरतिमात्रदुर्गः सागरैकदेशो सावितव्यः । व तत्कालमसनिहितसैनिकावेदिताचान्त सान्तस समकालने कपर्सना प्रकासितल निवासमानियाकानीमहसम्मोनिया