पृष्ठम्:तिलकमञ्जरी.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। यानपात्रिकैरवगाहयितुम् । अत्र हि महाप्रमाणाः संचरन्ति जलचराः, पदे पदे प्रकृतिदुस्तराः प्रवहणानां निवर्तयन्ति गतिमावर्ताः, स्थाने स्थाने शिथिलयन्ति यात्रोत्साहमतिशयोदग्रास्तटग्रावाणः। ईदृशे च निसर्गदुरवतारे नीरघावनवधारिते कर्णधारेषु केनापि निरपाये पथि यथावदविभाव्यमानसमानसमविषममागायां विभावर्यामनुक्षणमपेक्षणी- यसाहायकेष्वनासन्नवर्तिष्वपरयानपात्रेषु यानमत्यन्तशक्तेशमिति मन्य- मानस्य मे मनामन्दायते चित्तमभिलाषस्तु न केवलं कुमारस्य ममाध्यस्ति गन(?) । यतः—पूर्वमप्येकदास्माभिरिहावासितैः श्रुतोऽ- यमासीदन्यैरपि कर्णधारैरनेकशः कथितमन्न ध्वनेरस्य सामान्येन समुत्थानं न तु विशेषतो यतोऽयं प्रवर्तते यो वास्य प्रवर्तक इति कुतोऽपि विशेषोपलब्धिरुपजातेत्यमिहिते तेन समधिकोत्पन्नकौलुकः पुनरवोचम् -'सखे, यदि तवाप्यभिलाषस्तदलं विलम्बितुम् । उत्तिष्ठ । गमननिष्ठो भव । मैकान्ततो विनिपातभीरुर्मनीव यात्राभियोगभङ्गार्थ- मर्थशास्त्रप्रदर्शितेन वर्त्मना देशकालसहायवैकल्पादीनि कारणान्य- कारणमेव दर्शय । सक्लेशमस्तु यदि वा क्लेशरहितमवश्यमेव तावद्ग- न्तव्यमवगन्तव्यं च गीतध्वनेरस्य तत्वमकृतगमनो न तावदधुना प्रयत्नेनापि शक्नोमि चेतसः कुतूहलतरलितस्य चराभङ्गं कर्तुं कृत्वापि कृच्छ्रेणावासमुपगतः प्रत्यग्रेण पश्चातापहुतभुजा दह्यमानदेहो दिवस- मपि न स्वस्थचित्तः स्थास्यामि । प्राप्तनिजभूमेरपि समुद्रवार्तावसरेषु स्मरणमस्योपजायमानं न मे कारणमनणीयसो रणरणकस्य न भविष्यति । एवं च स्थिते क्लेशोऽपि वरमल्पकालमनुभूतः । शरीरेण "स्तोको न जीवितावधिर्मनसा महान् शोको यदि च निमित्तशास्त्रं प्रमाणं ततः सोऽपि गच्छताम् । अमाकमिह नास्ति सर्वत्र निरपाया