पृष्ठम्:तिलकमञ्जरी.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। बभूव । उबचाल च गतिरभसचलितध्वजावचूलचामरा प्रत्यचलमन्यो- न्यसंघट्टविघटितानेकयानपात्रा च प्राप कष्टेन घट्टोद्देशम् । अथ दशा- शामुखविससिर्पितस्तारतुमुलेन प्रतिवेलमास्फालितवेलातटानामुदधिः वीचीनामुदञ्चता दूरमश्रान्तसंतानेन कलकलेन विघटितजलदेवतावृन्द- निद्रो भद्रसरपुरः किंचिदार्य, देहि गमनमार्गम् । अङ्ग, मा. पीडय ममाजमझेन । मङ्गलक, कोऽयं बलदर्पः कूर्पराघातैः परानाहंसि । हंस; हस्यः मे दूरमुरिक्षप्तनिवसनाप्रपल्लवोऽनया लावण्यवति पृष्ठतो निबिड, लमा पीडयसि मामन्तर्बहिश्चातिनिठुरेण वल्गता पुरस्तनपीठेन । तरणिके, दूरमपसर । विनिता गतिस्तव जघनमित्त्या सर्वतो निरुद्धमार्गस्यास्य सैनिकवर्गस्य । लवक्रिके, परिकरबन्धदर्शनेऽपि परिचारकः खिन्नसकन लगात्रयष्टिर्यथैष कम्पते तथावश्यमवतरन्त्यास्तरीतस्तव घनस्तनजधनभा- रेण पीडितो ब्रीडयिष्यति प्रेक्षकजनम् । व्याघ्रदत्त, धाव । शीघ्रमेषा विपद्यते निपतिता पोतापितामही मकरिकायास्तव श्वश्रूः । अश्रूणि किं सृजसि । विसृज वार्तामपि तस्य तथाविधस्थानपतितस्य दस्युनगरनारी: कर्णभूषणसुवर्णस्य । स्तेनलूनप्रन्थिपथि प्राप्स्यसि विनाशं विना शंब: लेन । बलभद्रके, मद्रकं भवति यद्यासाचते समप्रमुग्रजनसंमर्दपीडितेन मया परेषामपितं सर्पिः । वयस्य वसुदत्त, किमुत्तरं दास्यामि । भर्नुरा- विष्टस्य विनष्टाः क्षारोदकेन मोदकाः । मन्थरक, सा स्थवीयसी कन्या गलितमात्रैव करतलादिलिता तिमिजिलेन गललमहस्तेन । मर्तव्यमधुना हिमर्ती शीतेन । प्रातर् , उत्सुत्य नौफलकादत्तफालेन निष्फलमेव भम- स्त्वया जानुरनुचराधीनेन धीघनेन । अधुना व्यवहर्तव्यम् । अमिमित्र, परिहत्य तीर्थमुत्पथेन ब्रजन्नतिथिर्भविष्यसि पाहाणाम् । अरे अहिका मा यथा कुट्टय पृष्ठकपरे कूर्मम् । उदरमर्म पीव्यत्वस्य निबिडमली,