पृष्ठम्:तिलकमञ्जरी.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी पैरनुगम्यमानस्तत्क्षणमेवाविक्षेपेणोदचलम् । अविलम्पितगतिब पबि- मेन सेतोगत्वातिदूरमूरीकृतचौर्यपतेरतिविषमदुर्गवलगर्षितस पर्वतक- नामः किरातराजस्य राजधान्यामवस्कन्दमप्रतिमपातयम् । अदमाश- अपातविद्राविताखिलदस्युलोक शोकलम्बालकं सबालकमादाय तदी- यमन्तःपुरपुरन्धिसार्थमर्थमारं च भूयः खशिबिराभिमुखोऽभवम् । प्रति- तस्य च प्रथम एव प्रयाणके मम त्रिभागशेषायां निशीथिन्यामत्रिनामा मपुत्रः क युवराजः, क युवराजः' इति पृच्छावनिरायतपातया नौकमा निकटमाजगाम । जगाद च-कृतपणामः कुमारसेनापतिर्विज्ञापयति । योऽयमनतिदूरे दर्शितपरिमण्डलामोगदर्शनीयाकृतिरुन्नत्य पर्याप्ताम्बरो गौरीस्तन इव त्र्यम्बकोर स्खलस्य स्थपुटयन्विस्तारमणबजलस्य वामतो वलोक्यते, एष चूडालंकारः पञ्चशैलकद्वीपस्य लीलावतंसकः सागरस्य क्रीडास्थाननगरममरमिथुनानां सिद्धिक्षेत्रं विद्याधरगणानामप्रिमो राम- गीयकेन सर्वपर्वतानां रखकूटो नाम सानुमान् । एष किळ हृदयस्स- लन्मैथिलीविरहशोकशझोलापुरीममिप्रस्थितस्य दाशरथेराजया पर्वता- नाहरद्भिः प्लवगयूथाधिपैरुत्पाख्य हाटकगिरेः सानुरानीतः । उपगीतश्च भुजबलावलेपादनादरपसारितैककरतलस्य सेनापतेर्नलस्य तेनापि रमणी- यतातिशयदर्शनप्रीतमनसा सुचिरमवलोक्य नायमुद्रागतुझ्युतिपिशहि- ताशामुखो वनमणिरिव कृत्रिमैर्मणिमिः पाषाणमृन्मयैरमीमिरचलैः सहैकत्र समवायमहतीति विमृश्य सेतोः पृथक्याथोनिधौ निहितः पयोधिनापि पुत्रबहुमानादात्मनः क्रीडागिरित्वेनोपकल्पितः । तदा विपुला च काशपरिसरेषु प्राप्य शीतलखादुमिर्मराम्मसि खच्छन्दल- भ्यचन्दनादिपादपैधसि निरन्तरालफलितनालिकेलकदलीपनसपिण्ड- सरप्रायतरुष(स)ण्डे तरङ्गिणीतीरसुझमदेवताईनोचितविशालममि-