पृष्ठम्:तिलकमञ्जरी.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाम। नवीरविद्वाणविजयाध्यवसायेन सायंचरचक्रवर्तिना तैस्तैरसुकुमारैरुपक्रम- काल एव त्याजितो निद्रां महानिद्रायै सहोदरः, इह क्रमाकान्त- सकलाम्बरेण साडम्बरमुदाता ज्वलनजन्मना नीलेन धमोत्पीलेनेब नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनामश्रुधारासारः, इदमुपान्तनि- रासन्नप्रसदविरलविसल्यौषधिलकमक्दारितोरस्थलस्य शक्त्या समिति सुमित्रासुतस्य मूछोनिपतनखानम् , अमीनेमिनि:पिष्ठकपिशिरःकपाल- कर्परशुक्तिकाशकलशारिताः सरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसूता- प्रस्तरावणरथस्य क्षयसमयशोषितमहानदीप्रवाहानुकारिणः चक्रमार्गाः, इयं स्वामिभक्तेरमजशक्तैश्च जगति ज्ञापनाय विभीषणेन प्रतिष्ठापिता द्भुतापतच्छिन्नकुम्भकर्णोत्तमान एव त्रासितस्य दाशरथेर्यथाप्रथममायत- पदान्तराप्रतीपापसर्पण सरणिः । इह लतावेश्मन्यपनीतरक्षोगृहनिवास- निर्वादकलकाया जनकदुहितुर्वेपमानखेदाईकरकिसलयेन दाशरथिना कथंचिदुन्मोहितो हुताशनप्रवेशलमो धूमदण्ड इव धूमकुटिलायतशिलो वेणीबन्धः, इतो निवर्तितानु(नन्व)जत्सुरक्जेन निजगोत्रराजधानीम- योध्या प्रति यियासुना दशास्पदमनेन सविलासमध्यासितमहाईमणि- वातायनः कौतुकोत्ताननयनजानकीविलोकित्तगतिरनुकूलपवनप्रसारितैः पताकाबाहुभिः परिरब्धमिव चिरोत्सृष्टदृष्टां कुबेरपुरमम्बरपथेन प्रधा- क्तिपुष्पकनामा विमानराजः, इत्यादि पिशुनितानेकरामायणमहापुरुष- वृत्तान्तरन्तिकवितस्तत्रत्यनरपतिभिरुत्सातरोपितरनुपदं प्रदर्शिता लका- पुरीपरिसरोद्देशां सहर्षमीक्ष्यमाणः कतिचिदिनान्यतिष्ठम् । एकदा तु तत्रसशिविर एव प्रेषितागतैः प्रणिधिपुरुः प्रवर्तितः स- जीकृत्य प्राज्यवस्त्राभरणदानावर्जितसकलनाविका नाकमान्तकतिपयदि- बसपाथेयः प्रधानपार्थिवस्नुभिरन्यैधजन्यशनिपौरुपैः पदातिपुरु-