पृष्ठम्:तिलकमञ्जरी.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काम्यमानी पथामावी हसन्निव समन्ततः प्रसूतनौनिवहसंक्षोभितस्य वारिधेधैर्यम् , कुर्वनिय द्वीपान्तरवासिना सर्वसामन्तानामाहानम्, ग्राह्यभिव सैन्या- बकाशदानाय दशदिशोऽवमानम् , बधान ध्वजिन्या मुखे मुखरः पयाणमालशः । तस्य भानुपहसालारीपटहपणवादिबायनादानुस्तेन बन्दिवृन्दजयशब्दकोलाहलशालिना शकुनपाठकलोककलकलबहलेन गृहीततारलानगायनीगीतखतरहितेन विवसकुसुमावतद्विजातिमण्ड- लीमनोधारकारितेन तिरैयता दिगन्तराणि तारगम्भीरेण रणितेन द्विगुणीकृतगमनरमसः स्थगितनिःशेषसंघिरन्धया दासपुरंभिदत्तपिष्टप- चालया ध्वजाप्रबद्धाभिनववर्णाशुपताकया समाहृतसमस्तनिजोप- करणेन सस्यपि खकर्मसावधाने संनिधानवर्तिनि नाविकमाते विनी- तताप्रतिपादनाय कर्णधारता प्रतिपय सद्योधृतारित्रेण तारकेणाधिष्टि- सया पृष्ठतोऽनुकूलपवनास्फालनतरङ्गितेन फेनपाण्डुना सलिलसंघातेन पुरस्ताच सितपटेन प्रवर्त्यमानया व्रजन्त्याप्यतिजवेन दुर्विभावत्वाइतेर- नुज्झितस्थानयेवोसमानया नावोसमानः प्रतिवेलमपसरत्सा विस्तारान्नि- रन्तरोपलक्ष्यमाणसान्तरालतरुगणान्सुवेलगिरिदर्शनाय सेनया सह प्रचलितानिव गच्छन्ता नावि सह सर्वे तटवं सह प्रचलदिव प्रति- भाति आसतानामवलोकयन्वेलावनाचलानलघुविस्तारपिहितदिक्केण चकितनकचक्रोन्मुख्यमानपुरोवर्मना पक्नासूत्रितविचित्रभजामिर्गादसं- मर्दमयार्मिमालाभिरिव वारिघेरन्तरिक्षमुत्पतितामिः फेनमुक्ताफलशल- पवमभिर्घजपताकामिरूपपादितबनावनीविल्मसेन ससर्पसा विविधक- वशशिरस्कुम्भपूरितेन पोतसंतानेन पर्वतसेतुनेवापरेण सीमन्तयं(?) १. सेनायाः. २. शारणितेन. ३. स्मगयता. ४. बनक्षेपकेण. ५, गच्छ- तीनों ज्ञायते इति दुर्विभावस्वम्. ६. पवाद