पृष्ठम्:तिलकमञ्जरी.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। तमवगाहनार्थमभिनवं वेलावनप्रियपादपमचिरमजनविशेषखिग्धमुकु- मारवपुषमल्पमालतीपुष्परचितशेखरमुल्लिखितशतावदातधुतिनी तनीय- सीनवेन्दुकूलवाससी वसानमनक्सानतां पूलोपयोगयोषितखभावपाटला- धरपुटच्छविमिन्दुलाञ्छनच्छायापहारपटुना शरीरप्रभापटलेन जलनि- विजलेनेव सातिरेकलावण्यलाभतृष्णाया संनिधावनुज्झितावस्थानं प्रसा- नकालकल्पितामनस्पविस्तारे वदनलावण्यपयसि निपततां कटकलोक- लोचनानामवलम्बनाय नावमिव संगृहीता चन्दनपकलेखिकामधिलला- टतटमादर्शयन्तमभ्यर्णाय तत्कर्णधारव्यापारणेषु सविलासमुत्सर्पतो लोचनयुगस्य क्षौमपाण्डुभिः प्रभानिर्गमैरधिकशोभाधानाय यानपात्राणां शितपटानिव नवानां सूत्रयन्तमासक्तकर्णाभरणपद्मरागरागाममुक्तोद- कालय कपिलिमानमिव कोमलाविरलनीलकेशकुण्डलिकालंकृतां श्मनु- राजिमुद्वहन्तमामलकीफलस्थूलमुक्ताफलभृता सर्वतः प्रसृतकिरणविस- रेण मुक्तासरेण तीरजलगाधतावलोकनसमयलमेन जलधिनस्तबकव- लयेनेव कृतकण्ठपरिवेषमासक्तमुक्तासरस्फारमहसाहसन्तमिव वेलानदी- पुलिनपरिणाहमतिपृथुलेन वक्षःस्थलेन प्रस्तसागरागस्त्यजठरस्य ख्याति- दुःखोनवक्षीणकुक्षिमंसलमाजानुलम्बमांसलबाहुमतिनिष्ठुरकरप्रकोष्ठनि- हितैकैहाटककटकमुभयतः प्रसर्पता सलिलदोलायमानकरतलोपनीतेन प्रकोष्ठकटकेन्द्रनीलकिरणरागेण नीलीरसेनेव भाविसंततपयाणसुलभ- मालिन्यलोपनाय लिपन्तमधनमधिजघनं श्वेतचीनांशुकमच्छलावण्यलि- सदिग्मुखेन प्रेक्षता सललितं पदक्षेपेषु स्थूलपरिमण्डलेनोरुदण्डयुगलेन चण्डपवनप्रेरणादुभयतः प्रचलितेन्द्रनीलशिलानागरमिव प्रियङ्गकल्पङ्क- मदारुपोतमशोकपादपप्रवालमिन्दुना संततममणभूदितवेलाविठ्ठमाङ्करर- सदवानुरजितेनेव खभावपाटलेन चरणद्वयेनोद्रासमानमिन्दुकान्ततटला-