पृष्ठम्:तिलकमञ्जरी.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। १२१ भिर्बहलशैवलपवालकस्तूरिकास्तबककलङ्कितानि पल्मलिनेन नवनी- रवाससा सुदूरमावृण्वतीभिर्मुखानि विजृम्भितामिनवमेघदुर्दिनेषु दिने- 'पूत्पथेनागत्यागत्य निम्नगाभिसारिकामिर्गादमुपगूढं मुहुरवतरन्त्या तोप- मादाय पुनरूर्चमतिदूरमत्यतन्त्या सान्द्रशीकरक्षोदविरचितानेक्सुर- चापया जगदुपवनं सेक्तुममरपतिना प्रकल्पितस्य सर्वतः सुषटित- काष्ठस्य गगनारघष्टस्य घटीमालयेव जलदसंतत्या सततमुदच्यमानं विषमवाहनविसंस्थुलस्य निजरथस्वाष्टमं तुरनमसमप्रताजनितवैरूपण चात्मवपुषः षोडशी कलामन्वेष्टुमिव मथनदृष्टदिन्याश्वशशिखण्डसंभ- वाभ्यामहिमहिमगभस्तिभ्यामनवरतकृतमजनोन्मजनमगस्त्यजठरानल- मिव पानावसरलमं युगान्तविधुदलयमिव संवर्तकामगर्भादलितमनव- रतमानीयमानं वृद्धिमुदकैरुदरैकदेशेन दहनमौर्वामिधानं दधानममरा- अनागानभूषणोचितैरतिमात्रगम्भीरेऽपि पयसि भाखरतया करतलसितै- रिव विभाव्यमानैरत्यन्तविशदतया च सुरमीप्रश्नवेनेव सपितैरैरावत- करशीकरनिकरेणेव संवर्धितेर्जेटिहठाकृष्टशिशुचन्द्रमुक्ताश्रुबिन्दुशहा- विधायिमिर्लक्ष्मीस्तनखेदलेशरिव लब्धकाठिन्यैरमृतशुक्तिगर्भसंभवैर्मु- काफलैरलंकृताभ्यन्तरमपरैरपि महाप्रमाणैः, कचिालयवातविधूतपु- करावर्तकमेघमुक्तैः, कचित्कुलिशकर्कशहिरण्याक्षवक्षोभिघातदलित- महावराहदंष्ट्राङ्करोच्छलितः कचित्कमठपतिपृष्ठकषणोत्थपावकमदीप्तम- न्दरनितम्बवेणुस्तम्बनिध्यतः, कचिद" न्वेषणक्वान्तहरिशकुलगलरोसितैः, कचिलौटकेशरिमकरदारितैरा- वणकुम्भकूटप्रष्टैः, कचिन्मधुकैटभारोषितजलसायिशादिनिर्दयापूरितमा- 1. 'मुत्प' इति स्यात्. २. 'प्रकायेणेव' हिमवेत.