पृष्ठम्:तिलकमञ्जरी.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मिदमनुचितेनापि विधेनाजीवितस्वामिनी कर्तुमिच्छति त्वामतर्कितोपा- मान्तरं हतहृदयम् , अतो नाहमत्रापराधीति दूतीमुखेन व्याख्यायित- निजसाहसाध्यवसायस्य महानागरकस्य यूनः प्रेषितः । प्रयोजनं पुनरत्रेदं विवक्षितम्-अकारणद्विष्टर्मदीयगुरुभिः सामप्रयोगोपक्रमेण कथंचिदपि न प्रतिपादितामपमानासहिष्णुतया प्रसिद्धमपहाय क्रमम- महारादिना प्रकारेण मामुद्वोढुमिच्छन्नानुचितकारी त्वम् । अतो मा वरख । सेत्स्यति तवैष कामः । यतः कतिपयैरेव दिवसैर्यत्र पुरा दर्शनमावयोरमवत् , तत्र पत्रप्रायया वप्रगहने निगूहितो मदीयदूति- कया स्वमनपेक्षितापरविवाहमङ्गलोपकरणः केवलेनैवाग्निना सनाथीक- तपार्श्वः स्थास्यसि । स्थितश्च तत्र द्वित्राभिराप्तसहचरीभिः सहानुपदमेव मे समुपस्थितायाः पाणिग्रहणमनिसाक्षिकं कर्तासीति । यः पुनरिहापरः केनापि वैगुण्येन गुरुभिरप्रदत्तामभिलषन्मामन्यायतः क्षिप्रमेव प्राप्य नारकत्वमन्तिकज्वलदमिरसिपत्राणां पादपानां गहने स्थाता स्वं पापकारिनिति शापरूपोऽर्थः प्रकाशते, स सर्वथा निरवकाश एव । नहि विरक्ताः स्त्रियः कदाचिदक्षिगतानामीक्षणहारिणस्तादृशानुदार- विरचनांश्लेखानभिलिख्य तथाऽत्यादरेण प्रेषयन्ति । कौतुकेरिता पत्र- कहारी खयमेव मुद्रामुद्वेष्ट्य विदितकार्यतत्त्वा प्रकृतिपारिप्लक्तया स्त्रीखभावस्य कदाचिन्मत्रभेदमाचरेदिति तां वञ्चयितुं तस्य च विला- सिनश्छेकोक्तिगुणकार्यहृदयस्य वचनभनीवैदग्ध्यमात्मीयमाविष्कर्तुः सप्रयत्नावसेयविवक्षिताथों नायमभिलिखितः । इत्युक्तवति तस्मिन्स- बैंऽपि पार्श्ववर्तिनो यथावस्थितविदितलेखार्थाः समं मञ्जीरेण राजपुत्राः प्रजहषुः । अनेकधाकृतप्रतिभागुणस्तुतयश्च राजसूनोः पुनः प्रस्तुत- १. पत्रवाहिका.