पृष्ठम्:तिलकमञ्जरी.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । खराणां प्रेङ्गतामनवरतमुद्घाटकानां धूर्णमानैनभसि नभखदाघट्टनर्ज- रैलतुखा(पा)रजालकैन्डीकृतनिदाधकर्कशार्ककरवितानमापानकमृद- अरवजनितशृङ्गारै गरीजनैनशिस्खण्डिभिश्च युगपदारब्धताण्डवैर्मण्डि- तलतामण्डपमदूरवहदगाधनीरं सरय्वास्तीरपरिसरमुपासरत् । तत्र च संनिधाने मकरध्वजायतनस्य नितान्तसुभगे भूविभागे प्रथममेवागत्य परिजनेन सूत्रितम् । अनतिमात्रोस्थितस्य प्रस(श)स्त- विस्तारभागकूजितानुमीयमाननीलपल्लवप्रममान्धकारावगुण्ठितकलकण्ठ- कुलस्य लम्बमानबहलफललुम्पिस्तम्बभारदूरावर्जितोदारविटपस्य जलतु- पारवर्षिणा सरलितसमदहंससारसारवेण नभखता खैरमान्दोलितसान्द्र- शाखामण्डलस्य तरुणसहकारखण्डस्य मध्ये महता बालकदलीवनेन कवचितम्, अचिरविकचानामजिराशिरीषशाखिनामलिविघट्टितैर्गल- द्भिर्बलिशुकशकुनिगलनालनीलैः प्रसूनस्तबकैराकाशजाह्नवीशैवलैरिक शैत्यलोलैरनुसृतपुरोभागम् , प्रतिभित्तिलम्बितविचित्रबिश(स सूत्रचा- मरम् , प्रतिद्वारमाबद्धहरितचन्दनप्रवालवन्दनमालम् , प्रतिस्थ(स्त)म्भ- मारोपितहिमशिलाशालभलिकम् , प्रतिगवाक्षमुपनिहितकालागुरुधूपक- टितम् , सतारागणमिवाङ्गरागमणिभाजनैः, सान्धकारमिव परिमला- कृष्टमधुकरपटलैः, सज्योत्खमिव चीनांशुकवितानैः, अतिशिशिरतया च जलकलशैरपि निबिडकर्पटावगुण्ठितकर्णैरुत्पन्नशिरोवेदनैरिवाधि- ठितम् , उद्यानहंसैरपि चञ्चसंपुटघृतमृणालसूत्रपिण्डैः प्रावरणपटवाना- र्थिभिरिवेतस्ततो धावद्भिरध्यासितम् , आक्रीडगिरिभिरपि वारंवार- मुच्चरचारमयूरकेकैराकारितनिदाघतप्तापरशिलोचयैरिवामुक्तसांनिध्यम्, अधिपैरपि परस्परसंवलितशाखैरभिलखि(षि)तनिरन्तरशरीराश्लेषैरिव परीतम्, अरतिविनोदसानमिव, सागरविप्रयोगे सरय्वाः, दुर्गनि,