पृष्ठम्:तिलकमञ्जरी.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। एकदा च स प्रीष्मसमये प्रातरेवोत्थाय निर्वतितमानभोजनादि- विधिरुदधिजललुलितवासुकिमुक्तनिर्मोकनिर्मलं परिधाय वासोयुगल- मन्निद्रमल्लिकासु कुलरचितशेखरो मदान्धमधुकरध्वानवाचालश्चल इव मैनाकनामा, निझरौधैरसशिखरावलम्बिभिधूलीकदम्बप्रालम्बैरभिनवैरु- द्वासमानः, शिरीषतरुकुसुमकल्पितकर्णपूरः, कर्पूरपरिमलभुवाचन्दन- द्रवेणाविहितसर्वाङ्गीणारागः, तत्कालापनीतरत्नोपलशकलशीतलमम- लमुक्ताफलपायमल्पमुद्वहन्भूषणकलापम् । अच्छकान्तिरथ दर्पणप्र- तिबिम्बितैः प्रीतिनिश्चलचक्षुषो जनस्य सर्वतः सहस्रसंख्यैर्विलोचनैः शबलितगात्रयष्टिः, ऐरावताधिरूढः सहस्राक्ष इव साक्षादुपलक्ष्य- माणः, निक्षिप्तनिजवेषानुरूपनिःशेषनेपथ्यस्य तत्क्षणगृहीतसितमृणे- निषादितां प्रतिपद्य सिन्धुरस्कन्धमध्यासितस्य समरकेतोरधिस्कन्धम- र्पितोभयबाहुपाशः, पश्चिमासनाध्यासिना ताम्बूलदायकेन प्रतिवेलमुर्दू- यमानकनकदण्डडामरैकचामरः, तुलितगत्वरतमालतरुखण्डेन मायूरा- तपत्रमण्डलेन जयन्त इव संक्रन्दनानुचरीकृतेन बालजलधरव्यूहेनान्ध- कारिताग्रिमभूमिरप्रेसरेण सरयूतटासङ्गि मचकोकिलं नाम बायोगा- नमगच्छत् । प्रविश्य च तत्र परिमिताप्तराजपुत्रपरिकृत इतस्ततस्तत्कालबद्ध- मुग्धकुण्डलानि नवपरिमलाकृष्टवाचालषट्पदकुलानि धूलीकदम्बगह- नानि, कादम्बकुलनिषेवितोद्दण्डकमलिनीपत्रखण्डाब्ध सटपाटलाकुसु- मवासिताम्भसः क्रीडादीर्षिकाः, निदाधतताध्वगरचितपल्लवतस्पांच सलिलपरिपूरितालवालवलयितमध्यान्माषवीमण्डपान्वातायनासीनवनि- साकरपचेयतरुफलांश्च सुधापाधवलान्मासादकानवलोकयनचिरफलित- बलजम्बूनिकुरुम्पमुदतस्तोककुसुममुमकेतकीखम्बमुखोपरचीत्कारम-