पृष्ठम्:तिलकमञ्जरी.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ काव्यमाल न्तुकफलार्थिभिश्च द्वीपान्तरनराधिपैर्वासोभिराच्छादनै रत्नालंकारैर्विले- पनैः फलंरायुधैर्यानैरन्यैश्च निजदेवसंभवैरपूर्ववस्तुमिः सततमुपचर्यमा- णयोः, उपचीयमानया तारुण्यलक्ष्म्या प्रतिक्षणमुल्लासितैः रूपबललाव- ण्यादिभिः शरीरैरन्तःकरणजैश्च सत्यशौर्यावबोधवैदम्यपुरःसरैर्गुणगण- रगणितक्रममाक्रम्यमाणयोः, अतिसुखपराङ्मुखेन धूर्जटिललाटलोचना- मिनेव हृदयेनानङ्गीकृतकंदर्पयोः, दुष्टजनपददृष्टिदोषसंरक्षणार्थमिव पौरलोकेन खान्तेषु सततधार्यमाणयोः, शरदिन्दुमण्डलालोकेऽप्यप्र- गुणितगुणेन सुरभिसमयेऽप्यघटिताभिनवमार्गणेन जलदागमेऽप्यना- कृष्ट चापयष्टिना दृष्टदुर्वारभुजपराक्रमोत्पन्नसंत्रासेनेव दूरखेन मकरल- क्ष्मणा लक्षीकृतदेहयोः, कदाचिनिजनिजात्रकोशलदर्शनेन कदाचि- सदवाक्यविचारेण कदाचित्प्रमाणप्रमेयस्वरूपनिरूपणेन कदाचिदभि- मतागमग्रन्थार्थसमर्थनेन कदाचिदसद्दर्शनोक्तयुक्तिनिराकरणेन कदा- चिन्नीतिशास्त्र निबन्धपाठेन कदाचित्कलाविषयविचारकलिकलहेन कदाचिद्रसाभिनयभावप्रपञ्चोपवर्णनेन कदाचिद्वेणुवीणामृदङ्गादिवाद्य- विनोदेन कदाचिचिरंतनकवीन्द्रकाव्यमुद्राभ्यसनेन भावुकैः सुहृद्धि- विद्वद्भिश्च सह रममाणयोः, एकत्र कल्पिताशनस्तानासनशयनयोः, सदृशवेषालंकारधारिणोः, शाक्यशिष्ययोरिवानुपजातविप्रयोगदुः- खयोः, सुखमया इव धृतिमया इव अमृतमया इव प्रीतिमया इवा- तिचक्रमुः । कतिपयेऽपि दिवसा यथोत्तरं प्रकटितप्रसादेन नृपतिना दृश्यमानोऽपि सुतनिर्विशेषमीपदपि समरकेतुनोत्सेकमगमत् । अपहाय भुजवीर्यमन्वकृत हरिवाहनस्य सर्वानपि गुणानात्मगुण- गणेन प्रगुणितश्च परमया भत्तया प्रीत्या च निःसामान्यया राजान- मिव तमहर्णि(नि)शमसेवत । हरिवाहनोऽपि तहणानुरक्षितमनाः समदृष्टेऽपि समरकेतौ विपक्षजनपद इव जिगीषुः परां मुदमवापत् ।