पृष्ठम्:तिलकमञ्जरी.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला अधिगतपरिपूर्णशोभेयमुपजाता समा । शिरच्छेदसाहसदर्शनादधिक- परितुष्टया दिव्याङ्गुलीयकार्पणव्यपदेशेन देशान्तरादानीय दत्तोऽसि मे । द्वितीयस्त्वमात्मजो राजलक्ष्म्याः । सामान्यममुना कुमारेण सह तवेदं राज्यमास्ख । यदृच्छया भावितभूरिनिर्वृत्तिर्मनसि मा स्म मंस्थाः यथाहमानीतः परैरिति । न कश्चिदप्यत्र परः। सर्वोऽप्येष तव पर्व- तस्येव मैनाकस्य पर्यन्तवर्ती सपक्षो भूभृतां वर्गः । खाद्यानवनलेखा- चारुरेकैव दूरे तिलकतात्मचम्पकैलालवङ्गपुन्नागबहुला दक्षिणार्णवोप- कण्ठवनराजिः । अपरस्तु सर्वः सनीडः क्रीडोपकरणग्रामः । सर्वथा कुरु स्थिरमवस्थानाय चेतः । यश्चिन्तयसि तत्कृस्लमपि तवाचिरेण संपत्स्यते समीहितमिह ।' इत्युक्त्वान्यतो विवर्तितमुखः पादपीठान्ति- कोपविष्टमनवरतसंचारितस्नेहार्द्रलोचनं समरकेतुवदने हरिवाहनम- वादीत्--'वत्स, एष समरकेतुर्गुणैः समधिकं समं चात्मबन्धुवर्गे प्रधानपुरुषमपश्यता मया तवैव सहचरः परिकल्पितः । अस्य कल्पा- युषा त्वया दर्पणस्येव सवृत्तस्य कलकरहितात्मनो मत्पुरस्कृतस्य सर्व- कालमभिमुखेन भवितव्यम् । सुविदितदण्डनीतेः सौविदलस्येव निज- परिग्रहः सततमायत्ततां नेयः । भोगसुखसाधनैकहेतोः सुकृतकर्मण इव दानादिक्रियाभिः कर्तव्यमजसमुपधृहणम् । सुश्लिष्टपरिवारस्य तरवारेरिव निशाखपि वसंनिधौ विधेयमवस्थानम् । अन्वहं चायमापत्खपरिहारेण, संपत्यादरातिशयेम, समानगुणेषु गौरवोत्कर्षेण; विवादेषु पक्षग्रहणेन, नूतनार्थलामेषु संविजनेन, नर्मखममोद्धाटनेन, मणेष्वदूरीकरणेन, दारसंनिघावविकारदर्शनेन, प्रणयकलिकोपेषु लबमनुनयेन, उत्सवेष्वापूजासंपादनेन, प्रारब्धवस्तुनिर्वहणेषु स्तुति- प्रचनेन, प्रतिपनकायच्यविसंधादमेन, सर्वत्र चातिविश्वासदर्शनेन