पृष्ठम्:तिलकमञ्जरी.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। हराट्टहासद्युतिहासिना दूरमुल्लसितेन हारप्रभावलयेन वक्षस्थलनिवा- सिन्याः श्रियः क्षीरोदमिव दर्शयन्तम् , अतिबहलकेयूरपमरागांशुर- जितैश्चिरप्ररूद्वैरपि सरसैरिवारिशस्त्रप्रहारैः स्थपुटितोरःस्थलम् , तरुण- तामरसताम्रतलस्य सविलाससंप्रेङ्कतः पाणियुगलस्य विसर्पन्तीमिर्षवलन- खदीधितिमिरम्बुधारभिरिव सावष्टम्भचरणपातभरपीडितामुक्षन्तं क्षिति क्षितिपतिसमरकेतुमद्राक्षीत् । दृष्ट्वा च संमुखचलितवदनो वारंवार- मादरप्रणिहितपासादामदृष्टिरासन्नसर्पिणा महाप्रतीहारेण कारितपणा- ममादरप्रणतिलम कुटिमोपहारकुसुम किंजल्कसारीकृतशिरोरुहमेमेहीति दूरादेवाहयत् । उपसृत्य चरणान्तिके भूयः कृतपणामं च मे प्रेम्णातिदूरं प्रसारि- ताभ्यां भुजाभ्यामाकृष्याह(क)मारोपयत् । आश्लिष्टमुकं च तं विनयाद- नाहतससंप्रमाधिकृतढौकितविकटवेत्रासनमासन्नोपविष्टमुन्नमितपक्ष्मणा निश्चलनिबद्धलक्षेण चक्षुषा निरीक्ष्य साचीकृतसि(शि)रोघरः सुचिर- मीषस्मितः समभाषत-'वत्स, खागतं ते । साधुकृतं यदत्रागतोऽसि । अनेन तव निसर्गसुन्दरेण दृष्टमात्रेण देहाकारेण पुरुषकारेणेव श्रुतेन श्रोत्रमानन्दितं मे किमपि नेत्रयुग्मम् । धन्यस्त्वमेको जगति यस्मा- दुपजातमात्मनः पराजयं विजयमिव सभासु शंसति प्रीतिविकसिताको विपक्षलोकः । तोकमुपजनयता भवन्तमस्तोकसंचितसुकृतसंभारेण धारितो धुरि समस्तानां पुत्रिणामात्मा महात्मना सिंहलेश्वरेण । तेजस्विसंगमेषु स्फुरदधिकोजसा सहजमार्दवगुणोपेतेन सिरपतिना त्वयैकेन भूषितं पुरुषरशेन परुषतरलैर्बहुभिरपि पाषाणरसैः परिकृताय मायो न गृहं स्पृहयत्यद्य सिंहलद्वीपाय सर्वथा कृतार्थोऽहम् । मष फलितो.मे दक्षिणापथविजयः । सापनीयतां गतमिदं राज्यममः।