पृष्ठम्:तिलकमञ्जरी.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। कथमिव न प्रस(श)स्यते स राजा देवराजमभृतिमिः, यस्म वेश्मनि व्यवहरन्ति सद्यःकृताएकारे शत्रावपि वितीर्णप्राणसर्वखाः खमुज- विक्रमोत्कीर्तनावसरेऽपि परकीयसामर्थ्यसमर्थनपरास्तद्विद्धा राज्यचि- न्तकाः प्रधानसचिवाः । सर्वमुचितमनुचितं च करणीयं मया त्वदी- यवचनम् । केवलमिदानीं न वक्तव्योऽहमन्यत्किमपि । यदि च पक्षपातबुद्धिर्मयि ततः किमजाया(यत) । कुरु कृतार्थ मे चक्षुः । तमेव दर्शय प्रीतिविस्तारितेक्षणवदनेन वज्रिणा त्रिदशसंसदि स्तुतगुणमसम- साहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रममपेतरजसं राजर्षिम् । उपजाततर्षोऽहमतितरां तदहियुगलावलोकने ।' इति वदन्तं तं प्रीत- हृदयो दण्डाधिपः प्रत्यवादीत्--'कुमार, यद्येवमद्यैव कुरु प्रस्थानम् ।' इत्सुदीर्य निरवद्येऽहि शिक्षयित्वा बहुपकारमनुचरीकृतप्रचुरपदातिचक्रेण कृत्वा मया सततकृत्तसेवं देवपादान्तिकमजीगमत् । सोऽहमादाय तमुदप्ररमसं प्रस्थितः पथि वहन्नहरहः प्रयाणैरलघुभिर्विलचितानेकन- गरपामजनपदः क्रमेणास्यानन्तरातीतायां विभावर्यामिह नगर्यो प्रविष्टः। दृष्टं चाद्य पुण्योदयेन सुचिरकालाभिकासितदर्शनं चरणकमलद्वयं देवस्य, एतां च दिव्याङ्गुलीयकप्रभावावेदनप्रसझागताम् । अवनिपति- राकर्ण्य विजयवेगतो वज्रायुधसमरकेतुसमरवार्तामास्थानवर्तिना नरपतिसमूहेन सहितं परं विस्मयमगच्छत् । अव्याजशौर्यावर्जितश्च न तथा लञ्चविजयेषु सुहृदिव वज्रायुधे यथा विपक्षे समरकेतौ बबन्ध पक्षपातम् । तथाबस्स चिन्तयनचिन्तितात्मपरसैन्यगुरुलाघवां मनलि- ताम् , विभावयन्नेकरथेन कृतमहारथसम्हेषु मध्यप्रवेसा(या) साहसि- कताम् | विचारयन्विधृतपौरुषप्रकर्षमरातिपरिभाषणेष्वरोषपरुषमालाप- विनमम् , अवधारयन्ननादरनिरस्त्रीकृतनिखिलपरचकनायकं सायकल्ला-