पृष्ठम्:तिलकमञ्जरी.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ काव्यमाला। सुनोः कथंचिद्विधिवशागृहायातस्य राजादिपरेण परिकल्पिताल्पवृत्तिर- स्मद्विधो जनः किं ते प्रियं करोतु । केन वा कृतेनोपकारेण प्रीतिम- धिगच्छतु । तथापि यद्यनुग्रहबुद्धिरस्मासु तदेतदङ्गीकुरु । सततमादे- शकारिणा समीपदेशस्थितेन मया प्रतिपन्नसकलपृथ्वील्यापारभरनिरा- कुलो मदीयमाधिपत्यपदमथ तुच्छमिति मन्दाभिलाषस्तदा स परिजन इतो गत्वा तदेव पित्रा प्रतिपादितमतिप्राज्यवैभवमध्यास्त्र निजमेव यौवराज्यम् । मा च मन्यथा यथाहमेतेन निर्जित्य विहितानुग्रहः कथमिदं करोमि । कोऽहं तव पराजये धृताधिज्यधन्वानमन्योऽपि किमस्ति जगति यस्त्वां समरकर्मणा करोति विमुखम् । यत्तु मुख्य - पतिभिः समं समकालमेव नीत्या वश्यतामिहानीतोऽसि, स तु प्रभा- वोऽन्यस्य कस्यचित् । अथवा किमनेन दूरस्थोऽपि दृष्टमात्रेण येन अन(ण)ष्टसकल चेष्टस्तदा समिति संजातोऽसि तदेव ते प्रकटमुपदर्श- यामि' इत्युदीर्य तत्कालमादिष्टनिकटराजलोकदौकितमनेकमहाप्रमाव- माणिक्यसचितमुद्रसं(म)हुलीयकरलमप्रतो दर्शयन् 'कुतः प्राप्तमेतत्' इति पृष्टश्च देवस्य शकावतारगमनात्प्रभृति पूर्ववृत्तं ज्वलनप्रभदेववृ- चान्तमखिलमपि राजलक्ष्मीस्वस्थानगमनपर्यवसानं यथाश्रुतमकथयत् । सोऽपि तकृत्वा किंचिदुपशान्तचिन्तासंज्वरः शत्रुभुजबलोत्कर्षसंभाव- नाकृतामवज्ञाबुद्धिमात्मनि लथामकरोत् । अबवीच-दण्डाधिप, बाढमावर्जितोऽहममुना दूरविनिवारिताहंकारप्रवेशपेशलेन त्वदीयसौज- न्येन । सशनिन्दाप्रशंसो मुनिरपि क ईदृशमात्मगुणापलापबद्धका- मरातिपक्षोत्कर्षवर्णनामुखरमखिलराजलोकसमक्षमुल्लपति, · याहत्त्वया सकल दिगन्तविश्रुतपराक्रमेण दक्षिणापथचक्रवर्तिना. गदितम् । न केवलमन्याहतप्रसरया वातसंहत्या महत्यापि ते तिरस्कृतं भुवनमेतत् ।