पृष्ठम्:तिलकमञ्जरी.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। नयनारविन्दद्वयेनोझासमानस्तत्कालमासादितमहालाममिव प्राप्तसकल- कल्याणमिव समृदाखिलकाममिव फलिताशेषगुरुजनाशिषमिव कृतार्थ- मात्मानं मन्यमानो मुहूर्त स्थित्वा तस्मिन्क्षणे भयतरलेक्षणस्य विप- क्षकक्षीकृतखामिदर्शनविषण्णबुद्धेरन्धीमूतसकलदिशः कांदिशीकस्य शकलोकस्याश्वासनाओं समन्तादभयप्रदानपटहमदापयत् । तदीयसारप्र- हणोधतं चात्मसैनिकलोकं न्यवारयत् । आसन्नसरिति निर्वतितमान- क्रियश्च दत्त्वा संगरसमाप्तमाणेभ्यो बान्धवेभ्यः प्रणयिभ्यश्च शोकदी- र्घश्वासतरलिततिलोदकं निवापाअलिनादिश्य चायुधमहारक्षतमर्मणाम- रातियोधानामौषधकर्मण्याप्तजनम् । अधिरुह्य च ससंघमाधोरणोपनीतं प्रधानजयवारणमारोप्य पुरः प्रत्यायशःसुधाधबलबपुषमभ्युदयमङ्गलक- लशमिव सिंहलाधिपसुतमारब्धयुद्धकथालापवाचालेन प्रणयिना राजपु- त्रलोकेनानुगम्यमानः शनैः शनैः शिविरमागमत् । क्रमेणासाब निज- भवनमुपपादितसमस्ततत्कालोचितकरणीयो निर्वतितप्रत्यवसानादिक- मंणः समरकेतोरभ्यन्तर एव खितिमकरुपयत् । अधिशयिततल्पस च परिचारक इव खयं ब्रणपट्टबन्धनादिक्रियामन्वतिष्ठत् । आतचिकि- सितपारब्धोपचारं च तमनतिचिरेणैव प्रगुणीभूतवपुषं प्रशोऽहनि सातमुपनिमय सादरममात्यैन्धुभिः सुहृद्भिरपरैश्च प्रधानपुरुषैः सहितमात्मगृहमानयत् । कृतभोजनोपचारं च तं वितीर्णकुसुमविले. पनवसनालंकारमुपनीतविविधवस्तुवाहनं प्रत्यर्पिताहवगृहीतनिःशेषक- रितुरनस्पन्दनं च विधाय विनोध च मुहूर्तमरतिच्छेदकारिमिः कथा- पैरभिमुखो भूत्वा कृताञ्जलिरवादीत्--'कुमार, सकलजगदेकवी- रख करदीक्षिता शङ्खसागरान्तरद्वीपभूपतेर्विपक्षव्यसनसंकटगतैर्मह- द्विरपि भूमिपालरपेक्षणीयसाहायकस चतुरुदषिविख्यातपार्थिवप्रथम- वि.मं.