पृष्ठम्:तिलकमञ्जरी.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुपजातदुःखावेगेव प्रगलिवतारका तनिमानमभजत रबनिः । भमरी- मूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तामौक्तिकविसरमिष तुहिनजलकि- न्दुनिकर बवर्ष गगनतलम् । अरुणालोकतरलितानि वेतालवृन्दावनीव तिरोबभूवृस्तिमिराणि । रणभूमिशोणितावलोकनमन्त इव पाश्चात्य शैलशिखरे)स्खलद्विकल्पादः पपात तारापतिः आसक्तबालारुणप्रमा- प्रभावपिहितवीर्यः सिंहलेन्द्रसूनुरिव निमिमील नक्षत्रराशिरुत्सृष्टता- कुलायकोटराणि मशान्तप्रहारभयानीच विरतयोषशरदृष्टिसावकाशे विहायसि व्यचरन(ना)नाकुलानि पत्ररथकुलान्यपर्वचलितवीरवर्गमिका सूर्यमण्डलरुधिरप्रवाह इव पूर्वदिग्भागमरुणीचकार संध्यारागः । भपा- नकाजिभूमिद(१)शीनापजातकासा इव सुदूरमपससुराशादिम्मुखश्रत- तनुतमिश्नविक्रान्तविरलतारकाशोकलम्बितालक तत्र लमबाष्पजललवा द्रविडराजलक्ष्मीरिव तत्क्षणं राज रजनिः । व्याजविजितसिंहलेन्द्र- सुतपराभवरोषित इव पुरस्तादुल्ललास लोहितायमानवपुरुष्णदीधितिः। एवं च प्रवृत्ते प्रत्यूषसि विपक्षविजयाभिलाष इव विलीने तमसि प्रस- रति दिगन्तरेषु देवस प्रताप इव पातले महसि सहसैव प्रत्यवोषि सकलमपि तद्विरोधे सैन्यम् । असावपि कुमारः प्रन(ण)ष्टनिद्राविकारो बजायुधमाविषादम् 'प्रज । विश्रब्धमेहि । न तावत्महरामि यावर त्वया न प्रहृतम्' इत्यविशवाक्षरं पूर्ववासनावशेन व्याहरत्सु चिरनिद्रा- विमर्दजडपुटोदरमुदमीलयदीक्षणयुगलम् । अवलोक्य च पुरः परिषे- ष्टितरपमरातिलोकमात्मानं च तदवसमुपजातगुरुविषादो सजाया पुनर्मोहान्धकारमविक्षत् ॥ . सेनापतिरपि तेन उसातर्कितेनासंभावनीयेनाइटपूर्वेण प्रस्युजी नेन बनितविमायः महर्षमन्दतारकेणानन्दजकनिन्दुसेकादिव विल्सना