पृष्ठम्:तिलकमञ्जरी.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। भानमुपातकेतुस्तम्भविन्यस्तदेहभारैश्च निद्रां दूरमुमकण्ठनालरात्मयोधैः परिघृतं प्रसुप्तसरःकुमुदमध्यवर्तिनमिव प्रतिमादिनकरमव्याजसौर्यावर्जि- तहृदयैश्वागत्यागत्य वीरवृन्दैर्वन्धमानबाणवृणोद्धीतरुधिरबिन्दुनिकर कुमारम् । उपजातविस्मयश्च निश्चल स्निग्धतारकेण चक्षुषा सुचिरमद- लोक्य तदवलोकनप्रीतमनसा समीपवर्तिना सामन्तलोकेन सह बहु- प्रकारमारब्धतद्वीर्यगुणस्तुतिस्तस्मिन्नेव प्रदेशे मुहूर्तमात्रमतिष्ठत् । तवृत्तान्तश्रवणसकुतूहलश्च निपुणतरमपि व्यापारितया दृश्या यदा प्रतिपक्षपक्षकमपि पुरुषं चैतन्यालिनितं ना(न्य)द्राक्षीत् , तदास बामराहणीमप्राक्षीत्—'बालिके, कथय कोऽयम् , कस्य वापत्यम्, किमभिधानः, किंनिमित्तमनि(न)पेक्षितात्मविनिपातः पतन पावके सहसैवामिन्नसत्सैन्ये प्रविष्टः । किमर्थमसमर्थसहायेनानेन साहसमिदमतिदुष्करं कर्माध्यवसितम् । कया प्रत्याशयानेन शकेनापि शत्रुवकर्मणि मत्कृतो दिवस एवाभियोगः । किं फलमभिलष्य निर्व्याजपौरुषेणाप्यङ्गीकृतः क्षुद्रक्षत्रियलोकसूत्रितः सौतिकयुद्धमार्गः । सैवमापृष्टा सेनाधिपेन किमपि ध्यात्वा परामृष्टनयनबाष्पसलिला विलोक्याभिमुखमन्तर्दुःखावेगपिशुनमत्यायित(?) निःश्वस्य च शनै- रवादीत्-'महाभाग, किं कथयामि मन्दभाम्या । कीदृशोऽयमिदानी कथ्यते । गन्ता खल्वस्तमस्य कथा । कथ्यमानापि कीदृशी मवत्येत- ववस्थस्यास्य पूर्वावस्था । तथापि श्रूयताम्---एष खल्वशेषद्वीपावनी- पालमौलिमालामलनदुर्ललितपादयुगलस्य युगायतभुजपाकाररक्षितनिज- क्षितेरवधीरितविषधरेन्द्रवदननिःश्वासविषवेगेनागणितकालकूटज्याला- गणनामपेक्षितसमविशिखशिखिशिखाडम्बरेण विज्ञातवाडबदहनदाह- नावेगेन जलनिधिनायसोढनौतापरिवृद्धमयाणसंमर्दस्य यस समूद्ध-