पृष्ठम्:तिलकमञ्जरी.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब धनपालापमपञ्चाशिकावति निर्माय सरलतीकण्डामरक- मासादे खनिर्मितप्रशखिपटिका राजे कवाधिदर्शयामास । तत्र 'अभ्युदता वसुमती दलितं रिपूरः कोडीता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदमेन यूना जन्माये यदकरोत्पुरुषः पुराणः ॥" काव्यमिदं निर्वर्ण्य पारितोषिके तसाः परिकायाः काचनकलशं दवो नृपः । तस्सा- आसावादपसरखपीयद्वारखत्तके रत्या सह हत्ततालप्रदानपरं सर मूर्तिमन्तमा- लोक्य नृपेण हास्यहेतु पृष्टः पण्डितः प्राह- 'स एव भुवनत्रयप्रषितसंयमः शंकरो विमति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता क्यमिति प्रियायाः करें करेण परिताडयजयति जातहासः स्सरः॥ अभविणे शिवभवणे दुवारदेसे निए वि भनिगणम् ।

  • बुब्बलो पलोइअ निवपुष्टो भणइ घणपालो।

दिग्वासा यदि तत्किमस्य धनुषा तश्चेत्कृतं भस्सना मसाबास किमाना यदि च सा कामं पुनधि किम् । इत्पन्योन्यविरुवचेष्टितमहो पश्यनिजखामिनो भूशी सान्द्रशिरापिनरपरुवं यत्तेऽस्पिशेषं वपुः ॥ पाणिप्रहे पुलकितं वपुरै भूतिभूषितं जयति । बहुरित व मनोभूर्यस्मिन्भसावशेषोऽपि ॥ ममेयमनाति विवेकशून्या सनन्दनं कामयवेऽतिसजा । बाराप्राविनिहन्ति जन्तुगीर्वन्यते फेन गुणेन राजन् ।। पयःप्रदानसामान्या घेन्महिषी न किम् । विशेषो दृश्यते नासा माहितीतो मनागपि ॥ इत्यादिभिः प्रसिदसिरसारखतोबार रजयन् गावदाते, ताक्लोऽपि सांगा- १. एषा हिजबमानवाः सप्तमे गुच्छोडमाभिर्मद्रापिता. २. भन्नादिने शिवमयने शरदेश निजेऽपि भूपिणम् । कि दुका प्रकोप नूपपये मपति मनपाकशाना.