पृष्ठम्:तिलकमञ्जरी.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कानमाल अथ तस्स संनिहितदीपिकाः खण्डकरदण्डताडिताः कोपेनेच मज- ज्वलः । प्राज्यतेजसो मणयः प्रक्षिपुश्च दिमुखेषु क्षेपीयः कटाक्षानिक दीर्घारुणानंशून् । तैश्च प्रभापीतचन्द्रातपैयैः समन्ततः परासृष्टममिन- वार्ककिरणस्पृष्टमिव कुमुदकाननं सब एव निद्रया प्रत्यपत्रपतिपक्षस- न्यमुद्दामदानपहलमानीय नोद्धर्तमशानि शेकुः । अनेकपकपोत- कूटेभ्यो निषादिनः सुराङ्गनादर्शनोपारूढमदेव सयोऽमुकुलायतदृष्टिः सुमटानां कृतकचग्रहकालदूताकृष्यमाणानीव शनैः शनैरवनेमुः। परिशिथिलकन्धरासंधीनि शिरांसि योद्धानां द्विपटितमुष्टिबन्धविगलि. ताशयश्च कृपाणिकाग्रहणस्पृहयेव पेतुः । जघनपार्थेषु प्रहारदानाय दूरोक्षिप्ता दक्षिणपाणयः पादा[:] तस्वार्धावकृष्टस्तकार्मुकनिरस्तावा- पथे एवाधोमुखीबभूवुः । अप्राप्तशरल्यासपयेव सायका धनुष्मताम् , दृष्टसुरवधूविप्रमाविर्भूतमदनार्तानामिव प्रावर्तनजम्भिकामुखेषु स्थारो- हाणाम् , स्वमदृष्टाचिरविमुक्तोद्वाष्पनिजजायाया जनितदुःखानामिव प्रससुरायतानि श्वसितान्यश्ववाराणाम् , श्रवणप्रविष्टारातिसिंहनाद- मुहर्त विस्फारिताप्यघटतामर्षलोहितायमानजडपुटय दृष्टिः सामन्ता- नाम् , अव्याप्तवामकरतलालीनरश्मिपाशाश्चोर्वीकृतप्राग्जनावष्टम्मेन विसंस्थुलाक्यवास्तस्थुः सारथयः । एवं च तेनातर्कितोपनतेना- प्रतिविधेयेन देवेनेव लतपुरुषकारेण, जरागमेनेव मन्दीकृताखिलेन्द्रि- यशक्तिना, महापुरुषेणेव गोपायिवसमस्तांत्मगुणेनानायुःपरिक्षयेण मृत्युना सर्पदंशेन विषवेगेनानमिषातजेन मूर्छान्धकारेणादोषसंक्षो- भजन्मना सनिपातेनानुन्मीलिततारकेण तमसा, महानिद्रावेगेन युगपदमिभूयमाने वैरिसैन्ये सवीरवर्गाग्रेसरो राजकुमारो सेषवष्टाधरो- सुजिशतस्यपृष्ठमणकपाणमभिमुखमतिरंहसा समापतन्तं सेनापति-