पृष्ठम्:तिलकमञ्जरी.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमजारी। नहदयपदीसमन्युरमिमन्युरिव चक्रव्यूहस्स सेनापतिपुरोभागपुचितस्य राजसमूहस संचरदनेकरथसहसदुःप्रवेशमविशन्मध्यमनुवर्तितशत्रषमै- महादसैनरपतिमिरेकैकशोऽभिमुखीभवद्भिः क्षणमात्रमन्थरितरथगतिः 'वकायुष वायुध' इति सगर्व व्याहरवाहिनीमतुरन्तिकमधिगच्छत् ॥ सेनाधिपोऽपि गम्भीरमधुरेण तेन व्याहृतध्वनिना प्रथमजलधरत- नितेनेव विधा() सद्य एवोदिनसरसरोमाञ्चकन्दलः कोपविस्फारित- पुटेन कवलयन्निव तारकोदरपतिबिम्बितं सप्रगल्भचलितपक्ष्मणा यत्र लोचनद्वयेन सतुरकरथमातङ्गपार्थिवं प्रतिपक्षम् 'इत इतः पश्य माम्' इति व्याहरनेव नाहितरथः समेत्य तस्वेक्षणयवे()समस्थितः। वार- पारमन्योन्यकृततर्जनयोश्च तयोराकर्णात्तकृष्व(स)मुक्तास्तुल्यकालमाखा- दितगलामिषाविसारिणो ललितदिशो दूराध्वगाराजकार्योपयोगिन- तीक्ष्णाः परितोषितसुराङ्गणाः सुपर्वाणो महाजवा वाजिनश्चापल्यतो- पिताः क्षितिपालदारकाविषमाश्च मण्डलमेदिनः प्राप्तमोक्षादन्तदीनि- दामहासंनिपाताः खेच्छाविहारिणः खेचराविजखमावा लब्धसु(श). दयः कचिद्वातिका इव सूतमारणोचताः, कचिद्राध्यक्षा इवाकृष्ट- सुमटप्रामकहटाः, कचिद्बलयकारा इव कल्पितकरिविषाणाः कचिकि- तवा इव लिखिताष्टापदसारफलकाः, कचित्पतझा इव पक्षपवनान्दो- लितदीपिकाखण्डाषिोऽभिलषितगजदानामार्गणतामुन्मिषितनीलत्विषो बाणसां द्विधाकृतोद्दण्डपुण्डरीकाः कादम्बाभिषामारावमुखरिताशामुखाः शिलीमुखामिख्या मुख्यामुग्रहन्तः, सायकाः प्रससुः । अतिसंहततया च तेषामन्तरितचक्षुरिन्द्रियाः पुरोवर्तिनामपि वीराणां रणमति(ती)- न्द्रियेण चक्षुषाद्राक्षुरमरपतयः । समीपेऽपि त्रिदशता भटजनमुपागतं न खयानमारोपयितुमपारयनप्सरमः समासनस्यापिन कबन्धस्स