पृष्ठम्:तिलकमञ्जरी.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कोणाहमण्डलाकाण्डसैहिकेयो स्वःसंघातः प्रतिक्षणमुद्धरैर्गुणध्वनिमि- स्वायत धनुष्मतामिषुव्यापारः शास्तशिलिकणायोतेन, पदमदीयत प्रथा लितः प्रत्यरिपदातिमिः अविदित्यात्मीयपरविभागेन, व्यलम्ब्यत महू- समदूर्णहेतिनापि सुमटलोकेन, प्रभूतपिशिताम्यवहारजनिततीवोद, न्येन कर्दमप्रायमपीयत क्षतजाफ्गाम्बुकौणपगणेन । एवं च मीषणाबद्धतुमुले कुतूहलोचालकालदूताकुलितदशदिशि कन्याकुलविलुप्यमानवीरलोके नृत्यत्परेतपरिषदि कृतान्तमहोत्सव इव निर्भरं प्रवृक्ते समरसरम्भ क्षीयमाणेषु क्षितिपतिषु निपतत्सु पावातेषु सीदतु सादिषु व्रजत्सु विधुरतायामाधोरणेषु प्रहारविकलका- येष्वितस्ततः परिज्वल्स शून्यासनेषु सप्तिषु स्फुरत्कृपाणचक्रत्रिशूल- कार्मुकमायमहरणदुरालोकायामनेकशवमुण्डमालामालितवपुषि चण्डि- कायामिव रूपपरिवर्तेन कृतसंनिधापलक्ष्यमाणायां क्षितावमर्षमय इव कौर्यमय इव वैरमय इव व्याजमय इव हिंसामय इव विभाव्यमाने जगति त्रिभागशेषखितौ त्रियामायाममर्थगतमरणशहानिरङ्कुशप्रवृत्ति- मिवीरलोकैरहं. प्रथमिकया प्रार्थ्यमानयशसि पर्यायेण जयपराजयावा- सादयति सति सैन्यद्वये सहसैव शक्रसैन्यादसभरमसो मृगयुमार्गणम- हारवाडित इव सृगारातिराकर्णितदुनरेन्द्रमनपद इव महाहिरामातवि- पक्षचारणमन्दगन्ध इव वनकरेणुरनिललोलपताकापटसहसमरिकुलप- व्याय मुक्तशिखमिवोत्खातशत्रपुरुषकृतपरिक्षेपं रथमारूढः प्रौढकाला- यसकवचगूढकायैः पुनरुकतर्जितसारथिभिरमगुरभुजबलाभिमानैरनति- भूरिभिरवनिपतिपुत्रैरनुगम्यमान एको नृपकुमारः कुमारसदृशाकृतिरति- रहसा निररी[रमत् । निर्दयास्फालितघनुपातिदूरोल्लसितेन श्यामलि- वववदिशाकुटिलविक्रमेण मुकुटिवलिलेखात्रयेण धूमोद्गमेनेवानुमीयमा