पृष्ठम्:तिलकमञ्जरी.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमबारी। लन्यातसकलदिभुखमभिमुखपधावितेन जलदागेममधुमितममराफ्गापूर जलमिव लवणजलपिना प्रत्यगृयतासङ्कलेन । परस्परवधनिषद्धकक्षा- योग्ध तयोस्तत्क्षणमाकुलितसकलजीवलोको 'युगपदेकीभूतोदारवारिनि शिरमजलविसरवर्षिधनपदातिधोरो मुदितयोगिनीमृग्यमाणलोकपालच- षकः प्रचलितरसाकुलभूभृञ्चक्रवालकृततुमुलः प्रस्तरमसोत्तालगजदान वारिरातत्रिदशदारिकान्विष्यमाणरमणसार्थों निपीतनरवशाक्खिरविसा- रिशिवाफेत्कारडामरः सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इन निशितपासवृष्टिभिः, सनिर्घातपात इव गदाप्रहारैः, ससंवर्तकाम्बुददु- दिन इब करिशीकरासारैः, सोत्पातरविमण्डल इव कीलगलितकरालच- मुक्तिमिः, सवैधुतः सूर्य इव जवापतज्ज्वलितशक्तिभिः, सखण्ड- परशुताण्डव इव प्रचण्डानिलधूतध्वजसहसैः, सकालामिधूम इस प्रकुपितसुभटमकुटीतमित्रैरजायत । महाप्रलयसंनिभः समरसंघट्टः सर्व- तश्च गात्रसंघट्टरणितघण्टानामरिद्वीपावलोकनक्रोधघावितानामिभपतीनां बृंहितेन, प्रतिबलाश्च दर्शनाभितानां च बाजिनां हेषितेन, हषोत्ताल- मूलताडिततुरङ्गाबद्धरंहसां च स्पन्दनानां चीत्कृतेन, सकोपधानुष्कनिर्द- याच्छोरो)टितधानां च वाययष्टीनां टंकृतेन, खरक्षुरप्रदलितदण्डानां च पर्यस्थता रथकेतनानां कटुत्कारेण, निष्ठुरधनुर्यनिष्ठ्यूतामुक्तानां च निर्गच्छतां नाराचानां सूत्कारेण, वोगाशमानविवशवेतालकोलाहलधनेन च रुधिरापगानां धूत्कारेण, प्रतिरसितसंभृतेन, समरमेरीणां भाद्वारेण, निर्भराध्मातसकलदिक्चक्रवालं यत्र साक्रन्दमिव साट्टहासमिव सास्फोटन- रवमिव ब्रह्माण्डमभवत् । अनन्तरं च सेनाभराकान्तमेदिनीमूर्छान्ध- काराकृतिः कवलयितुमिव सशैलद्वीपकाननं त्रिभुवनमुललास लासकरतं- रुणजलधरपटलशाश्या विमुक्तकलकेकाविलापानां बनकलापिनामाबमलो-