पृष्ठम्:तिलकमञ्जरी.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यूचे । अतोभतसंजातरूपेण नृपेण धनुर्वाणभामाग्रीकल्याणीमितान्तं संन्यस्तमग- याव्यसनेन पुरं प्रत्यागच्छता तत्र यशमण्डपे यशस्तम्भनियमितच्छागस्य दीनां मिर- माकर्ण्य " पशुरसौ व्याहरति' इत्यादिष्टः स धनपाला 'अवहि' इति प्राह-- 'नाहं वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युफ तव । खर्ग याति यदि त्वया विनिहता यो ध्रुवं प्राणिनो यशं कि न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥' इति तद्वाक्यानन्तर राज्ञा 'किमेतत्' इति भूयोऽमियुक्तः 'यूपं कृत्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । पद्यनं गम्यते खर्गे नरके केन गम्यते ॥ सत्यं यूपं तपो खामिः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेवं यज्ञः सतां मतः ॥' इत्यादीनि शुकसंवादोदितानि वांसि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदे- शिनो हिंसकप्रकृतीन्ब्राह्मणरूपेण राक्षसांस्ताज्ञापयशुपमहधर्माभिमुखं चकार । अथ कस्मिनप्यवसरे नरेश्वरः सरखतीकण्ठाभरणप्रासादे ब्रजन् सदा सर्वशशासनप्रशंसापरं पण्डितं धनपालमालपत्-'सर्वज्ञस्तावत्कदाचिदासीत्सद्द- र्शने सांप्रतं कश्चिज्ज्ञानातिशयोऽस्ति' इत्यभिहिते 'बईत्कृतेऽहडामणिप्रन्ये विश्वत्रयस्य त्रिकालवस्तुविषयखरूपपरिज्ञानमयापि विद्यते' इति वेनोके 'रि- मण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गमः' इति शासकलहारोपणोद्यते नृपे 'मुद्धि- मात्रा त्रयोदशी' इति पाठं सत्यापयता भूर्जपत्रे नूपप्रश्ननिर्णयमालिख्य मृण्मयगो- लके निधाय च छगलिकापरस्य तं समर्म 'देव, पादोऽवधार्यताम्' इति नूपं प्राह । नृपः तदुद्धिसंकटे निपतितं खं मन्यमान एतहारत्रयस्य मध्यास्किमपि नितं भविष्यति' इति विमृश्य सूत्रमृद्भिर्मण्डपपशिलातलमपनीय तन्मार्गेण निर्गत्य तं गोलकं मिस्वा तेष्वक्षरेषु तमेव निर्गमनिर्णयं वाचस्तत्कौतुकोत्ताल- चित: श्रीजिनशासनमेव प्रशस । तथाहि- "दाभ्यां या हरित्रिमिनच हरः स्रष्टा नचैवामि- यंस द्वादशमिहोन दशकान्दैन दापतिः । यनेन्द्रो दशमिः शतैर्न जनता नेत्ररसंख्यैरपि -तलाशानयनेन पश्यति बुधवैकेन वख रुटम् ॥"