पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य चतुर्थः पादः । ९३२ अभिधीयमानो ह्यगम्यमानविशेषया श्रुत्या तन्वीणेपा न यदू यत्कार्यमुपतिष्ठने तत्तत्सर्वं निराकाङ्ककर्तुं समर्थ इति न क्व चिछ।त्रार्थत्वाद्दीयते । लक्ष्यमाणः पुनरादिन एव । नैष शस्त्रे ऐक्त इत्येवं तावप्रतीयते । न च तेनानुक्त आद नव्यो भवति। तद्यदि लक्षणबीजं श।स्त्रं तत्रोपसंचरिष्यति ततः शास्त्रार्थत्वमध्यवसाय प्रमाणवरियते । सर्वमेव शास्त्रं यदा भृत्यर्थः कमणि नपयुज्यते तदा रक्षणार्थमात्मानं प्र- पयति । श्रुत्यर्थ एव चेद भावगीपयुज्यते । न च युगपत् क्षु तिलक्षणवृत्युपयोगित्वमवकल्पते । तस्माद्यथेव पूर्वी घाव- तेत्युक्ते सम्बन्धित्वादपरो गम्यमगे ऽपि न कर्येण सम्बध्यते तथेदन्यपरे ऽपि शब्दवनात्सम्बन्धी कर्ता गम्यतएव केवल मित्यवधारणनोपयोगित्वेन गृह्यते। या च।सै प्रतीतिः सा गु णत्वेनाप्युपयुक्तेति न पुनः प्राधान्यकथनामपि करोति त । दा च भावना कर्तारमात्मसिदृर्थमनन्यथासंभवमात्रेणोपस जननमेव गमयति न प्रधानभूतमिति निष्ठप्रमाणिीव प्राधान्यप्रतिपत्तिर्भवेत् । न हि तं प्रधानभूतं भावना गमयितुं समर्था । तेन यदैव कर्ता प्रधानत्वं प्रतिपत्तुमारभते तदैव किमेतस्य प्रमाणमित्यन्विष्यमाणे शब्दो भावना चोभयमप्यु- दासीनम् । न च ततो ऽन्यत्प्रमाणमस्ति तस्मादथैवानभिधाना नभिधानविच।रः । किं प्राप्तम् । प्रायेण वचो ऽनृतवादिनीत्व ययुरुषस्यात्मार्थे वदने ऽनृतं प्रसक्तं तस्यैष प्रतिषेधः । पुरुषाण प्रत्यवयपरिवरटै(१) विधीयतइति । कुतः । वदेदिति श्रुतेरत्र पुरुषः सम्प्रतीयते । (१) परिहारार्थमिति २ पुस्तके पाठः ।