पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३२ सत्रवार्तिके । नाभ्युपगन्तव्या । ततश्चैकप्रत्ययोपादानाप्राधान्यच्च सैव क ओरमङ्गीकरोति न धात्वर्थाङ्गत भवतीति। स तु भाव नाय व्यापृतस्तमन्यथा कर्तुमशक्नुवन् धात्वर्थभवीकरो ति । न चोभयात्मकत्वं विप्रतिषिद्धे विषयान्यत्वादेव । यदि धात्वर्थमेव प्रति गुणवमेव कल्प्येत ततः सकृदुपादाने विप्रप्ति पिइमिव स्यात् । इव तु भावन प्रति गुणत्वं धात्वर्थेषु प्राधा- न्यमित्यविरोधः। स्खभवश्चोभयात्मकं वस्तु यदि तथैव शब्द ७पादत्ते किं तत्र विप्रतिषिद्दम् । अथ वैकं शब्दादेकं सर्भ- थ्र्यादित्यविरोधः। सर्वथा ऽस्ति तावत्कर्तुः प्राधान्यप्रसक्त रिति पुरुषार्थे धात्वर्थः प्राप्नोति । अयं चापरो विशषः । क्रियान्तरेण सम्बन्धः पाचकादेः प्रतीयते । तत्र शब्दार्थमात्रेण भवेद्दतुर्विशेषणम् ॥ शब्दथैवस्वषीमनोभयप्रकारच्योपसर्जनत्व स्वयं विवेकः। पाचक रजपुरुषं चानये यत्र पुरुषस्यानयनसम्बन्धनः पा चको राजा व शब्दर्थमात्रतथोपसर्जनत्वं प्रतिपन्न इति शेष स्वं यावन्न गच्छेदपि वदेदित्येवमादिषु तु कर्तुः कार्या गतर सम्बन्धानुपादानान्न शब्दथुपसर्जनत्वमकाशितमिति परि शेषादस्वर्युपसर्जनत्वमेव शेषत्वमवधार्यते । तस्मादस्यभि धानपदी धात्वर्थान पुरुषार्थत्वे प्रमाणमिति । नन्वेवं सत्यन- भिधीयमानो ऽपि समानपदोपत्तभावनालक्षितः प्रकरणात्स एव प्रत्यासन्नतरः शक्रप्ति धात्वर्थस्य प्रयोजनाकाशां निर्वर्त यितामित्यभिधीयमानपशतुल्यत्वं प्राप्नोति। नैष दोषः । स शब्दे स्वक्षण याति यः श्रुत्वा नोपयुज्यते । शुत्यर्थेनोपयुक्ते तु लक्षण नान्तरीयकी ॥