पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
प्रथमाध्यायस्य द्वितीय: पाद ।


गेनात्यन्तोदारख्यापि गृहज्जनः पोह्यतइति तत्सामान्याद्या रोट्
नोपन्यासः । एवं येन केन चिटालम्बनेन निन्दाविज्ञानोत्पत्ति
प्रतिषेधोपकारिणीति मख्याथर्याभावे ऽप्यदोषः । एवं वपोत्खन
नार्थ कमर्माणि क्रियन्ते किमुत बाह्यधनत्यागेनेति स्तुतिः। यथा
नेत्रमप्युडुन्यायं ददातीति लोकेऽपि त्यागिनं स्तुवन्तीति। वृत्ता
त्वान्नान्यत्रान्वेषणामईतीति निष्प्रयोजनोपाख्यानसत्यतया ना
र्थः । शब्दभावनाङ्गं वार्थवादाः । सा च प्रवृत्तिर्विज्ञानमात्रेणैवी
पयुज्यते नार्थेन । अर्थामिकायां तु सर्वत्राविसंवादः सिद्द एव ।
श्रयीच्घेत, अस्ट्न्चाख्यानेन स्ततिनिन्दात्वमिति स्तुतरां तत्र
प्रतीयते। कामं परमार्थे वक्तारो भवन्ति काच स्तुतिर्निन्दा वा
सत्यमेवैतदिति। असत्ये तु यस्मादन्यत्र दुष्टमप्यवधृतमिह गुण
वन्तमिति ब्रवीत्यतो ननं मे प्ररोचयति तथा गणावन्तं सन्तं नि
न्दति निवर्तयितमिति। ततश्चेवंविदित्वा यो यस्यानतिक्रमणीय
स्तदनुरोधेन स तथा प्रवर्त्तते। वेदश्च प्रमाणमिति स्थितम्। तेन
प्रवृत्तिनिवृत्त्यनुग्रहणीये खसंवेद्येऽर्थे पुंसः प्रशस्ताप्रशस्तज्ञाने
भवतः । इह ते वेदेनोत्यादिते! तस्मात्तदनुरुपं व्यवहर्तव्यमिति
लोके ऽपि यां क्रियां फलान्तरयुक्तां मेधादिहेतुत्वेनाप्तां मन्यन्ते
तस्यां कंचित्प्रवर्तयन्तस्तदभिप्रेतं सैौभाग्घादि फलमसत्यमप्यु
पन्यस्य नियुञ्जते।तत्प्रवृत्तश्चेतरो ऽपि क्रियाश्रयं फलं प्राऽोति।
यद्यपि च प्रतिपत्ता जानाति नैतदत्र पारमार्थिक फलं मटभि
प्रायानुसारेणैते(१)रुपन्यस्तं सर्वथा त्वपुरुषार्थेमां न प्रवर्त्तयन्ति


(१) णैवेतैरिति 'ग' पुस्तके ।