पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ०८ मानत्वत्तं सदैव। संस्थापयन्तीदेवं ज्योतिष्टोमो गृह्यते इति युषसत्वं तस्य । द्वादशीनस्येति तु द्वादशेपस वं किं ज्योतिष्टोम स्यथा।सेनस्य द्वादशधदे रिम संदिह्यते । यद्य- धनशब्दः कथं चित् ज्योतिष्टोमे ऽयुपपद्यते सतः प्रकरणस्या- विरोधतस्मिन्नेव निवेशः । अथाचीन इत्य६ गणनामधेयं ततः श्रुत्या संयुक्तवादसंयुक्तश्रवणस्वभावेन प्रकरणेनग्रहण,म- स्ति हि तदानीं श्रुतिप्रकरणयोर्विरोधः । किं प्राप्तम् । सिदा। गतेनोपक्रमं वाशब्देन व्यावर्य प्रकरण ) ज्योतिष्टोमार्थत्वमिः प्ति प्रतिजानीमहे । न च श्रुतिविरोधः प्रकरणदेखाईनशब्द स्यापि ज्योतिष्टोमगामित्वा,दस्ति च नञ्समासन्वाख्नेन त दभिधानममध्येमतो यद्यप्यन्हः खः क्रतुममूढं इत्येवं व्युत्पा द्यमानोऽर्गवच्यवनशब्दो भवति तथापि विरोधपरिच रार्थमवनिगणयोगादेव ज्योतिष्टोमर्थः स मर्षणीयः१) । स चि वस्त्रविधानात्सर्वप्रकृतित्व।च्च न कुतश्चिीयते । न चैनं के चिद१ि क्रतवः प्रकृतित्वेन ज रति । यत्तु भाष्यकारेणक्तं दक्षि णभिः क्रतुकरणैर्वा न । यतइति । तदसंबढम्। दक्षिण तकरणप्रतिपत्तिनिमित्तानुपादानाद्यथारुचि विकल्पमायां वा ऽनवस्थित समसर्थप्रसङ्गात् । स च स्रदक्षिणादिक्रतुभ्यश्च दक्षि णाभिधेनत्वक्रतुक रौरपि विकारभूतवथ्यादिसंस्पृश्य ऽग्नि मसंस्थस्य न्यूनत्वम् तदिध्यन्दनेनी न किं चिज्ज शति, केन चिड़ न दीयतीत्यर्थनः । प्रकरणसमथ्र्याह नेन गुणयोगेन यतीति गैय न गैणवृथा यश्रयणात् ॥ (१) समर्थनीय इति १ पुल पाठः ।