पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । <«१ युत्तरं दास्यति । वैरुपेयेवि तावदाये इदर्थं तया विना शब्यापारेणैव तदजं मया प्रयुक्तमित्येवमीश्वराज्ञानरूपेण भवेन्न त्वेतहेदे ऽवकस्पते । न चेइ समन्यशास्त्रतपरतो वि शोषणरत्रणि कन्यन्ते येन समान्यशास्त्रस्य तत्प्रकतित्व माचमाश्रित्य विशेषास्त्रापेक्षया सदसद्भावविरोधः परि(ड्र- येत । तस्मादवश्यंभाविन्यैकट्ये नाभिप्रेतवाधो ऽवकल्पते । अथ कथं चित्पन्नबधमेव मिथ्यात्वकल्पनया श्रियेवमादि श्वविरोध इत्युच्यते तत एवं श्रुत्यादीनामपि प्राप्तबाधोझी कर्तव्यः । तत्र चक्तगती न बाधम।नैकरूप्यं घट इति । तदु यत ॥ न बाधस्यैकरूपत्वमेषितव्यं नियोगतः। न किं चिद्दि रुणझी इ ननरूप्यं प्रमाणवत् ॥ यथैवैते पुरस्ताद्धमा नरा भदा। वर्णित। नैतेष्वैकरू यस हुंकृतम् । तथात्र न बधप्रकाग्नानात्वेपि गम्यमाने कश्चिद्वि रेघः। तत्र श्रत्यदिषु त।वद्यथोक्त एवाप्राप्तवधः । न च तत्र किं चिद्विरुध्यते तद्विषयप्राप्त्यन्तरागयुपगमात् । ये येत छायानुपातिनो ऽर्थविप्रकर्षादेव स्मृत्यादिबाधा भवन्ति तेपि जेतुममर्थंकथनात् श्रुत्यदिबाधेनैव व्याहृताः । ये तु प्रमाणतदाभासनित्यनैमित्तिकक्रत्वर्थपुरुषार्थपैर्वापर्यप्राकृत वैकृतसमान्यविशेषनिष्प्रयोजनसप्रयोजनाभूयस्व सवका शनघकशङ्गप्रधान्तद्वर्मबधास्तेष्विदमुक्तं प्राप्तं बाध्यतइति ॥ कथमिति श्रुत्यादिवैलक्षण्यविक्षिनस्य प्रश्नःउत्तरमा सा मान्य कारणम्य विद्यमानत्वादिति ।दर्शितमेतद् ब्राह्मणम् १\{