पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७२ सम्प्रवर्तके । अन्तं व्याख्यायते। यहेतिकर्तव्यमम।कतीतिकर्तव्यसका भावापर्ययोरेवैकं तस्य यद्वचनमिति समनधिकरणे षष्ठश न्ते । वचनमिति शब्देन प्रत्यायनम् । एतदुक्तं भवति । वस्तुरूपेण विद्यमानाप्यलक' ङ् न प्रकरणमित्यभिधीय ते किं तर्विं प्रतीयमान सपि च कर्तव्यतद्युपसर्ज नत्वेन गृह्यमण न स्वातन्त्र्यण तेनाकाङ्क्षभिधीयमाः ना प्रकरणमाकङ्क्ष।वते वा भावनेति द्रष्टव्यम् । इदा मीमवयवव्युत्पत्यात्मकेन भेदेन कथयति । तत्र प्रशब्दस्त- वनप्रारम्भमाद करणशब्दः क्रिय प्रकरणं प्रक्रियेत्यर्थः । का पनरिइ क्रिया गृह्यते तामह । वचनक्रियया अर्था भिधानक्रियाया इति यावत् । भावनाभिधनक्रियया च प्र. योगवाक्य प्रवृत्तिरारम्भः फन करण्tशपूरणं पदं यमात्रसाध्यः मितिकर्तव्यतालभस्वनेकवक्यन्तरयत्तसिद्भिरतः तत्समस्ता स्लोचनपळ्या कथंभावः प्रकर यमभिधानविधानक्रिययोर रम्भ इत्युच्यते । करण शब्दश्च क्रियामत्रवद्यपि सन्नगमवि घयः प्रयुज्यमानोभिधानक्रियायां वर्तते स एष विध्याढिरिति पर्यायकथनम्। अद्यन्तयोः संबन्धिशब्दत्वात्किमपेक्ष्यादिव मित्यत आह । विध्यन्तापेश्च इति । विध्यन्तो न भेत्थंभावरूप मितिकर्तव्यतावधारणम् । तस्य चानेका काङ्गवाक्यतदर्थतप्रयो- जनलोचनमध्यस्य कथंभव अदिरित्य। च।यणt विध्यादित्वेन प्रसिद्धिः । तत्र च स्खपदगणेन कियत्यपि प्रयोजनेवसितानामेव वाक्यान पुनः कार्यान्तरापेशावशेन संबन्ध इति वाक्यविशेषः । तनादितः क्व चिदपि प्रयोजनचे शे विभज्यमनन तिर्नास्ति संबन्धेनैवार्थेशुभः क्रमेण तु स वैलक्षण्यमनन्तरमेघ बया-