पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यांयस्य ततीथः पादः । ८६२ + दुर्बलस्य प्रमणस्य बलवगश्रयो यद। तदापि विपरीतत्वं शिष्ट।कोपे यथोदितम् ॥ सर्वप्रमाणनमेव।र्थ द्वारः परस्पर विरोधः न स्वरूपनिमि तः । तत्र यद। पदार्थतदुर्भविषये प्रमाणे विरुध्यते तत्र यद्यपि प्रमाणते ऽन्यदृशं बलवनं तथापि प्रमेयानरोधेन तद।श्रय पाखरूपदुर्वचेनापि बलवद्दध्यमानं तदनुगुण्यं प्रतिपद्यते। तदुक्तम।चमनादयः पदार्थानां गुणः क्रम इति । तथा च के । अत्यन्तबलवन्तोपि रौर जानपद। जनाः। दुवं नैरपि बाधन्ते पुरुपैः पार्थिवाश्रितैः । श्वं सूत्रं श्रुतिलिङ्ग विरोधपादान्तं च भाव्यं व्याख्यातम् । इदन सध्यशेषमनुक्रमिष्यामः॥ तत्र तत्यवनत्वोक्तिः स्खतः प्रामाण्यविभ्रमात् । प्रदेशान्तरदृष्टं च रूपं तुर्यं दयारपि ॥ खत एव मन्त्ररूपं दृष्ठव य नयनमानमन्तरेणेव विनियोग बुद्धिर्भवतीति श्रुतित्यत्वम्। न कि विज्ञानस्य विशनस्य च विशेष उपलभ्यतइति। मन्त्रस्ननवेलायमिन्द्र।र्थत्वं जातं श्रु कृच्चारणकालेपि गाईपत्य।र्थत्वमित्युक्तयोर्मधात्मनोरविशि ऋत्वम् । न विज्ञाप्तरूपो मन्त्रः श्रुत्या शक्य विनियोक्तु मिति श्रुत्या प्रथमं रूपनिरूपणं कर्तव्यमतश्च तदवधारणवेश यामिन्द्रोपस्थानप्रत्ययो जातो म शक्य निवर्तयितुमिति मन्यते। मनु लिङ्गस्य भङ्करस्येव रूपं सविचिकित्सो खेति । शुनै। दृश्य मनायायमनुमानसंभवद्भङ्गरत्वं सविचिकित्सो दि त्विमं घिसे ५जमान दो स्य खनः प्रमण्यमित्यभिप्र।यः। परः पुनः प्रत्य