पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
तन्त्रवार्तिके ।


चशब्दव्याख्यानार्थ परिचोदनोपन्यस्ता । श्रानर्थक्यमेवा
स्त्विति तत्रैव । कुतः। पूर्वेतेन न्यायेनार्थस्यावगम्यमानत्वात्।
अथ वा तत्रेत्यवच्छिदौवमर्थावगमादित्युक्तप्रकारपरामर्शः।
किं च तृख्यं चेति योजना । संप्रदायानगद्दार्थ धर्मजातम् ।
तत्संबन्धस्मरणात्। खर्गादद्यसंयोगाच । न चास्य प्रयोजनवत्सं
निचिताध्ययनपरित्यागेनान्यार्थत्वे प्रमाणमस्ति संप्रदायाङ्गत्वें
ऽपि चाविन्नस्याकाङक्षितत्वात् । तादर्थस्मरणाचाविन्नार्थत्वम् ।
न ह्यन्यत्कल्ण्यमानं खाध्यायेतिकर्त्तव्यतानुगुणं भवति। यदि
फलसिद्विरेवं पठिते वेदे भवतीति । एवमपि ट्रस्थोपकारि
तैव । तस्मात्संप्रदायस्याक्षरग्रहणं साधयतो नियमजातमनु
चकम् । न च निष्प्रयोजनस्याविन्नेन कायें वरं तादृशस्य
विन्नमेवोत्पत्रं येन क्षेशोऽपि तावन्न स्यात्। यतस्त सप्रयोजने
र्विधिवाक्यैस्तुल्यमेवाद्रियन्ते। तेनावश्यं तद्यदेव प्रयोजनवन्य
पीति। नियममृतेश्च वेदमूलत्वाद्वेदकृत एवायमादरः। स च
प्रयोजनवत्वादृते नोपपद्यतइति प्रयोजनवत्वमपि सामान्य
नानमायार्थादा कल्पनैकदेशत्वादिति । सामथ्र्यतो ऽर्थवादानां
स्ततिनम प्रयोजनविशेषो लभ्यते । स्मरणं च दृढमित्येतद्दे
वाच । अथ वा यदवेदं गन्यस्मरणं परिपालनात्मक तनाध्यट
परुषप्रयोजनवत्वाभिप्रायप्रतिपत्तिर्वक प्रयोजनवत्वानमा
नम्। संभाव्यते च कुतविद्वाक्यादियं प्रतिपत्तिरिति नाप्रमा
णम्। अन्यथा हि निष्प्रयजनान्येतानीति केचित्परित्यज्यार्थ
वादान्विधिमाचं प्रतिपद्येरन् । तत्र दृढस्मरणमेतेषु न स्यात् ।
अस्ति तु तत्। तस्मान्न प्रमादपाठः। ततश्चार्थवन्त इति। मुख्यं