पृष्ठम्:तन्त्रवार्तिकम्.djvu/९१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमवर्तिके । विषयत्वात्समवाये सति वाक्यप्यपदान्तरबबाधेन भवितव्यमि ति। अत्रेयते । पदान्तर।णि याचें मदेयुः कर्मवर्तिनम्। तत्रैवमितरेषां तु वयमप्यगतेर्दरम् । यानि ह्रासमवेतार्थवचनानि तानि यदि खप्तन्वीक्रियन्ते ततोनर्थकानि भवन्ति । तेन क्लप्तसंवन्धेर्निराकाष्ीक़तोष्यर्थ इतरेषां सकाइ इत्वत्पुनस्तत्प्रकाश्यत्वं प्रतिपद्यते । यथा प्रकरणपूरितानामपि क्रमेण पुनस्तद्दर्पप्राप्तिर्भवति । यथा प्रवात निराकारभूता धर्मा विकृतोर्गमिष्यन्ति तथा च कृते। व्याख्यातम् । तस्मादेवमहीन्यपि संबध्द्यन्ते । येषां तु प्रकाशयोथः समवेतो दृश्यते तेषामनभिधेयेनासंबध्यम।नाना मप्यर्थवत्तास्तीति नानर्थक्यनिमित्तमवकाशं लभन्ते । सर्वेषा मेव च श्रुत्वादीनामानर्थक्यप्रतिहतानां दुर्बलैरपि बाध्य- ( त्वमिष्यते । तद्यथा ब्रह्मादीनां प्रोक्षणदोन् प्रति श्रुत्या । शेषित्वं प्राप्तवदतिलङ्ध्य प्रकरणलभ्यापूर्वसधनत्वकृतः सं. बन्धो भविष्यति । ततो ऽवस्थितघाक्यलिङ्गस्य बीयस्वम् । तथा च भानुवके दर्शितम् । वाक्यप्रकरणयोः प्रकरणमर्थ विप्रकर्षाद्दुर्षसम् । तयाचि । प्रत्यक्ष संगतिर्वाक्ये न च प्रकरणे ऽत्यसै। आकाशे ऽनुमतव्या वप्त विप्रकृष्टता ॥ प्रकरणे २ि स्वार्थपरिपूर्णागमङ्गानि वाक्यानामुपकायें- पकारक मानं इष्यते वाक्ये तु प्रत्यक्षः संबन्धः। तत स सर प्रञ्चित्रयोर्यावअकरथेनैकषामप्त अयने ताव